स्थान

维基词典,自由的多语言词典

印地语[编辑]

词源[编辑]

借自梵语 स्थान (sthā́na)。与阿维斯陀语 𐬯𐬙𐬁𐬥𐬀 (stāna), 波斯语 ستان (-estân, place)同源。थाना (thānā)同源对似词

发音[编辑]

名词[编辑]

स्थान (sthānm (乌尔都语写法 ستھان)

  1. 地方地点
    उसका उपहार गुप्त स्थान में है।
    uskā uphār gupt sthān mẽ hai.
    他的礼物藏在一个秘密的地方
  2. 空间
    यहाँ तुम्हारे लिए स्थान नहीं है।
    yahā̃ tumhāre lie sthān nahī̃ hai.
    这里没有适合你的地方

变格[编辑]

近义词[编辑]

参考资料[编辑]

马拉地语[编辑]

词源[编辑]

借自梵语 स्थान (sthā́na)

名词[编辑]

स्थान (sthānn

  1. 地方地点
    近义词: जागा (j̈āgā)
  2. 情况状态

参考资料[编辑]

  • Berntsen, Maxine, “स्थान”, in A Basic Marathi-English Dictionary, New Delhi: American Institute of Indian Studies, 1982-1983.
  • Molesworth, James Thomas, “स्थान”, in A dictionary, Marathi and English, Bombay: Printed for government at the Bombay Education Society's Press, 1857.

梵语[编辑]

其他字体[编辑]

词源[编辑]

源自词根स्था (sthā) +‎ -अन (-ana)原始印度-雅利安语 *stʰáHnam,源自原始印度-伊朗语 *stáHnam,源自原始印欧语 *stéh₂-no-m,源自*steh₂- (站立)。与阿维斯陀语 𐬯𐬙𐬁𐬥𐬀 (stāna), 古波斯语 𐎿𐎫𐎠𐎴 (s-t-a-n /⁠stāna⁠/), 波斯语 ستان (-estân, 地方)同源。

发音[编辑]

名词[编辑]

स्थान (sthā́nan

  1. 站立
  2. 姿势
  3. (方位格/复合词)
  4. 货物的储存
  5. 状态(复合词结尾作“处于……的状态”义)
  6. 持续存在,某种状态的持续
  7. 极其宁静的状态
  8. 等级地位
  9. 所处的位置地点
    स्थाने स्थाने (sthāne sthāne) 或 स्थाने स्थानेषु (sthāne sthāneṣu) — 到处
    यानि सथानान्यश्विना दधाथे दिवो यह्वीष्वोषधीषु विक्षु |
    नि पर्वतस्य मूर्धनि सदन्तेषं जनाय दाशुषेवहन्ता ||
    चनिष्टं देवा ओषधीष्वप्सु यद योग्या अश्नवैथे रषीणाम |
    yāni sthānānyaśvinā dadhāthe divo yahvīṣvoṣadhīṣu vikṣu |
    ni parvatasya mūrdhani sadanteṣaṃ janāya dāśuṣevahantā ||
    caniṣṭaṃ devā oṣadhīṣvapra-sau yad yoghyā aśnavaithe ṛṣīṇām |
    Whatever dwellings ye possess, O Aśvins, in fields of men or in the streams of heaven,
    Resting upon the summit of the mountain, or bringing food to him who gives oblation,
    Delight yourselves, ye Gods, in plants and waters when Ṛṣis give them and ye find they suit You.
  10. 位置代替
    स्थाने (sthā́ne) (属格/复合词末尾) — 代替
    रिपुस्थानेवर्तते (ripu-sthāne-√vṛt) — 代替敌人的位置
    विलोचनस्थ्āनगत (vilocana-sthāna-gata) — 扮演眼睛的角色
  11. (复合词末尾)作为……
    पितृस्थान (pitṛ́-sthāna) — 作为父亲
    इयङुवङ्स्थान (iyaṅ-uvaṅ-sthāna) — 作为“iy”或“uv” (Pāṇini 1-4, 4)
  12. 波你尼的语法中,属格经常单独使用,要加上 sthāne 这个词:
    हन्तेर् जः (hanter jaḥ) (ja) 代替 हन् (han)
  13. ……的地方,……的容器(+ 属格)
  14. ……应该出现的地方
    स्थाने (sthā́ne) — 合时,恰好
  15. 国家的四大支柱(军队、财富、城市,领土)
  16. 要塞堡垒
  17. 能发出声音的器官(包括कण्ठ (kaṇṭha, )तालु (tālu, )मूर्धन् (mūrdhan, 颚顶)दन्त (danta, 齿)ओष्ठ (oṣṭha, )कण्ठतालु (kaṇṭha-tālu, 喉和颚)कण्ठोष्ठ (kaṇṭh-oṣṭha, 喉和唇)दन्तोष्ठ (dant-oṣṭha, 齿和唇);有的还包括नासिका (nāsikā, )【随韵】和उरस् (uras, )【止韵】)
  18. 感觉器官
  19. 音调音高
    वीना च्युता स्थानात् (vīnā cyutā sthānāt) — 音调不准的琉特琴
  20. 月相
  21. 情况
    नेदं स्थानं विद्यते (ne-daṃ sthānaṃ vidyate) — 这情况不会发生
  22. ……的场合,……的机会(属格/复合词)
    स्थाने (sthāne) — 有时
  23. 成因对象(属格/复合词)
    शुल्कस्थान (śulka-sthāna) — 收税对象
    पूजास्थान (pūjā-sthāna), मान्यस्थान (mānya-sthāna) — 受崇敬的对象
    स्थाने (sthāne) — 由于,因为
  24. (占星术) 宿
  25. = कार्योत्सर्ग (kāryo-tsarga)
  26. 广场
  27. 圣地
  28. 圣坛

变格[编辑]

स्थान (sthā́na)的中性a-词干变格
单数 双数 复数
主格 स्थानम्
sthā́nam
स्थाने
sthā́ne
स्थानानि / स्थाना¹
sthā́nāni / sthā́nā¹
呼格 स्थान
sthā́na
स्थाने
sthā́ne
स्थानानि / स्थाना¹
sthā́nāni / sthā́nā¹
宾格 स्थानम्
sthā́nam
स्थाने
sthā́ne
स्थानानि / स्थाना¹
sthā́nāni / sthā́nā¹
工具格 स्थानेन
sthā́nena
स्थानाभ्याम्
sthā́nābhyām
स्थानैः / स्थानेभिः¹
sthā́naiḥ / sthā́nebhiḥ¹
与格 स्थानाय
sthā́nāya
स्थानाभ्याम्
sthā́nābhyām
स्थानेभ्यः
sthā́nebhyaḥ
夺格 स्थानात्
sthā́nāt
स्थानाभ्याम्
sthā́nābhyām
स्थानेभ्यः
sthā́nebhyaḥ
属格 स्थानस्य
sthā́nasya
स्थानयोः
sthā́nayoḥ
स्थानानाम्
sthā́nānām
方位格 स्थाने
sthā́ne
स्थानयोः
sthā́nayoḥ
स्थानेषु
sthā́neṣu
备注
  • ¹吠陀

派生词[编辑]

派生语汇[编辑]

  • 达尔德语支:
    • 达梅里语: [script needed] (thān)
    • 加瓦尔-巴蒂语: [script needed] (ṭhan)
    • 克什米尔语: تھانٕہ (thānụh, 警察局)
    • 科瓦语: [script needed] (than, 身体)
    • 东北帕沙伊语: [script needed] (tān)
    • 西北帕沙伊语: [script needed] (thān)
    • Tirahi: [script needed] (thān)
  • 赫鲁普拉克里特语:
  • 摩揭陀普拉克里特语: 𑀞𑀸𑀡 (ṭhāṇa)
  • 马哈拉施特拉普拉克里特语: 𑀞𑀸𑀡 (ṭhāṇa)
  • 巴利语: ṭhāna
  • 首罗犀那语: 𑀞𑀸𑀡 (ṭhāṇa)

参考资料[编辑]