स्थान
外观
印地語
[编辑]詞源
[编辑]借自梵語 स्थान (sthā́na)。與阿維斯陀語 𐬯𐬙𐬁𐬥𐬀 (stāna)、波斯語 ستان (-estân,“地方”)同源。थाना (thānā) 的同源對似詞。
發音
[编辑]名詞
[编辑]स्थान (sthān) m (烏爾都語寫法 ستھان)
- 地方,地點
- उसका उपहार गुप्त स्थान में है।
- uskā uphār gupt sthān mẽ hai.
- 他的禮物藏在一個秘密的地方。
- 空間
- यहाँ तुम्हारे लिए स्थान नहीं है।
- yahā̃ tumhāre lie sthān nahī̃ hai.
- 這裡沒有適合你的地方。
變格
[编辑]स्थान的變格 (陰性輔音詞幹)
近義詞
[编辑]- जगह (jagah)
參考資料
[编辑]- Bahri, Hardev (1989年),“स्थान”,Siksarthi Hindi-Angrejhi Sabdakosa [Learners' Hindi-English Dictionary],Delhi:Rajpal & Sons.
- Platts, John Thompson, “स्थान”, in A dictionary of Urdu, classical Hindi, and English, London: William H. Allen and Company, 1884.
馬拉地語
[编辑]詞源
[编辑]名詞
[编辑]स्थान (sthān) n
參考資料
[编辑]- Berntsen, Maxine, “स्थान”, in A Basic Marathi-English Dictionary, New Delhi: American Institute of Indian Studies, 1982-1983.
- Molesworth, James Thomas, “स्थान”, in A dictionary, Marathi and English, Bombay: Printed for government at the Bombay Education Society's Press, 1857.
梵語
[编辑]其他字體
[编辑]其他文字
- স্থান (阿薩姆文)
- ᬲ᭄ᬣᬵᬦ (峇里文字)
- স্থান (孟加拉文)
- 𑰭𑰿𑰞𑰯𑰡 (拜克舒基文)
- 𑀲𑁆𑀣𑀸𑀦 (婆羅米文)
- သ္ထာန (緬甸文)
- સ્થાન (古吉拉特文)
- ਸੑਥਾਨ (古木基文)
- 𑌸𑍍𑌥𑌾𑌨 (古蘭塔文)
- ꦱ꧀ꦡꦴꦤ (爪哇字母)
- ಸ್ಥಾನ (卡納達文)
- ស្ថាន (高棉文)
- ສ຺ຖານ (寮文)
- സ്ഥാന (馬拉雅拉姆文)
- ᠰᡨᠠ᠊ᠠᠨᠠ (滿文)
- 𑘭𑘿𑘞𑘰𑘡 (莫迪文)
- ᠰᠲᠠᢗᠨᠠ᠋ (蒙古文)
- 𑧍𑧠𑦾𑧑𑧁 (南迪城文)
- 𑐳𑑂𑐠𑐵𑐣 (尼瓦爾文)
- ସ୍ଥାନ (奧里亞文)
- ꢱ꣄ꢢꢵꢥ (索拉什特拉文)
- 𑆱𑇀𑆡𑆳𑆤 (夏拉達文)
- 𑖭𑖿𑖞𑖯𑖡 (悉曇文字)
- ස්ථාන (僧伽羅文)
- 𑪁 𑪙𑩬𑩛𑩯 (索永布文字)
- స్థాన (泰盧固文)
- สฺถาน (泰文)
- སྠཱ་ན (藏文)
- 𑒮𑓂𑒟𑒰𑒢 (提爾胡塔文)
- 𑨰𑩇𑨚𑨊𑨝 (札那巴札爾方形字母)
詞源
[编辑]源自詞根स्था (sthā) + -अन (-ana),原始印度-雅利安語 *stʰáHnam,源自原始印度-伊朗語 *stáHnam,源自原始印歐語 *stéh₂-no-m,源自*steh₂- (“站立”)。與阿維斯陀語 𐬯𐬙𐬁𐬥𐬀 (stāna), 古波斯語 𐎿𐎫𐎠𐎴 (s-t-a-n /stāna/), 波斯語 ستان (-estân,“地方”)同源。
發音
[编辑]名詞
[编辑]स्थान (sthā́na) 詞幹, n
- 站立
- 姿勢
- 在(方位格/複合詞)
- 貨物的儲存地
- 狀態(複合詞結尾作“處於……的狀態”義)
- 持續存在,某種狀態的持續
- 極其寧靜的狀態
- 等級,地位
- 所處的位置,地點
- स्थाने स्थाने (sthāne sthāne) 或 स्थाने स्थानेषु (sthāne sthāneṣu) — 到處
- यानि सथानान्यश्विना दधाथे दिवो यह्वीष्वोषधीषु विक्षु |
- नि पर्वतस्य मूर्धनि सदन्तेषं जनाय दाशुषेवहन्ता ||
- चनिष्टं देवा ओषधीष्वप्सु यद योग्या अश्नवैथे रषीणाम |
- Module:Parameters第610行Lua错误:Parameter "sc" must be a valid script code; the value "Latinx" is not valid. See WT:LOS. |
- Module:Parameters第610行Lua错误:Parameter "sc" must be a valid script code; the value "Latinx" is not valid. See WT:LOS. ||
- Module:Parameters第610行Lua错误:Parameter "sc" must be a valid script code; the value "Latinx" is not valid. See WT:LOS. |
- Whatever dwellings ye possess, O Aśvins, in fields of men or in the streams of heaven,
- Resting upon the summit of the mountain, or bringing food to him who gives oblation,
- Delight yourselves, ye Gods, in plants and waters when Ṛṣis give them and ye find they suit You.
- 位置,代替
- (複合詞末尾)作為……
- पितृस्थान (pitṛ́-sthāna) — 作為父親
- इयङुवङ्स्थान (iyaṅ-uvaṅ-sthāna) — 作為“iy”或“uv” (Pāṇini 1-4, 4)
- 波你尼的語法中,屬格經常單獨使用,要加上 sthāne 這個詞:
- ……的地方,……的容器(+ 屬格)
- ……應該出現的地方
- स्थाने (sthā́ne) — 合時,恰好
- 國家的四大支柱(軍隊、財富、城市,領土)
- 要塞,堡壘
- 能發出聲音的器官(包括कण्ठ (kaṇṭha,“喉”)、तालु (tālu,“顎”)、मूर्धन् (mūrdhan,“顎頂”)、दन्त (danta,“齒”)、ओष्ठ (oṣṭha,“唇”)、कण्ठतालु (kaṇṭha-tālu,“喉和顎”)、कण्ठोष्ठ (kaṇṭh-oṣṭha,“喉和唇”)、दन्तोष्ठ (dant-oṣṭha,“齒和唇”);有的還包括नासिका (nāsikā,“鼻”)【隨韻】和उरस् (uras,“胸”)【止韻】)
- 感覺器官
- 音調,音高
- वीना च्युता स्थानात् (vīnā cyutā sthānāt) — 音調不准的琉特琴
- 月相
- 情況
- नेदं स्थानं विद्यते (ne-daṃ sthānaṃ vidyate) — 這情況不會發生
- ……的場合,……的機會(屬格/複合詞)
- स्थाने (sthāne) — 有時
- 成因,對象(屬格/複合詞)
- शुल्कस्थान (śulka-sthāna) — 收稅對象
- पूजास्थान (pūjā-sthāna), मान्यस्थान (mānya-sthāna) — 受崇敬的對象
- स्थाने (sthāne) — 由於,因為
- (占星術) 宿
- = कार्योत्सर्ग (kāryo-tsarga)
- 廣場
- 聖地
- 聖壇
變格
[编辑]單數 | 雙數 | 複數 | |
---|---|---|---|
主格 | स्थानम् (sthā́nam) | स्थाने (sthā́ne) | स्थानानि (sthā́nāni) स्थाना¹ (sthā́nā¹) |
呼格 | स्थान (sthā́na) | स्थाने (sthā́ne) | स्थानानि (sthā́nāni) स्थाना¹ (sthā́nā¹) |
賓格 | स्थानम् (sthā́nam) | स्थाने (sthā́ne) | स्थानानि (sthā́nāni) स्थाना¹ (sthā́nā¹) |
工具格 | स्थानेन (sthā́nena) | स्थानाभ्याम् (sthā́nābhyām) | स्थानैः (sthā́naiḥ) स्थानेभिः¹ (sthā́nebhiḥ¹) |
與格 | स्थानाय (sthā́nāya) | स्थानाभ्याम् (sthā́nābhyām) | स्थानेभ्यः (sthā́nebhyaḥ) |
奪格 | स्थानात् (sthā́nāt) | स्थानाभ्याम् (sthā́nābhyām) | स्थानेभ्यः (sthā́nebhyaḥ) |
屬格 | स्थानस्य (sthā́nasya) | स्थानयोः (sthā́nayoḥ) | स्थानानाम् (sthā́nānām) |
方位格 | स्थाने (sthā́ne) | स्थानयोः (sthā́nayoḥ) | स्थानेषु (sthā́neṣu) |
- ¹吠陀
派生詞
[编辑]- स्थानचञ्चला (sthānacañcalā)
- स्थानचतुर्विधश्लोक (sthānacaturvidhaśloka)
- स्थानचिन्तक (sthānacintaka)
- स्थानच्युत (sthānacyuta)
- स्थानतस् (sthānatas)
- स्थानता (sthānatā)
- स्थानत्याग (sthānatyāga)
- स्थानत्व (sthānatva)
- स्थानदातृ (sthānadātṛ)
- स्थानदीप्त (sthānadīpta)
- स्थानपत (sthānapata)
- स्थानपति (sthānapati)
- स्थानपात (sthānapāta)
- स्थानपाल (sthānapāla)
- स्थानप्रच्युत (sthānapracyuta)
- स्थानप्राप्ति (sthānaprāpti)
- स्थानभङ्ग (sthānabhaṅga)
- स्थानभूमि (sthānabhūmi)
- स्थानभ्रंश (sthānabhraṃśa)
- स्थानभ्रष्ट (sthānabhraṣṭa)
- स्थानमाहात्म्य (sthānamāhātmya)
- स्थानमृग (sthānamṛga)
- स्थानयोग (sthānayoga)
- स्थानयोगिन् (sthānayogin)
- स्थानरक्षक (sthānarakṣaka)
- स्थानवत् (sthānavat)
- स्थानविद् (sthānavid)
- स्थानविभाग (sthānavibhāga)
- स्थानवीरासन (sthānavīrāsana)
- स्थानस्थ (sthānastha)
- स्थानस्थान (sthānasthāna)
- स्थानस्थित (sthānasthita)
- स्थानाङ्ग (sthānāṅga)
- स्थानाधिकार (sthānādhikāra)
- स्थानाधिपति (sthānādhipati)
- स्थानाध्यक्ष (sthānādhyakṣa)
- स्थानान्त (sthānānta)
- स्थानान्तर (sthānāntara)
- स्थानान्तरगत (sthānāntaragata)
- स्थानान्तराभिमुख (sthānāntarābhimukha)
- स्थानान्यत्व (sthānānyatva)
- स्थानापत्ति (sthānāpatti)
- स्थानापन्न (sthānāpanna)
- स्थानाभाव (sthānābhāva)
- स्थानाश्रय (sthānāśraya)
- स्थानासन (sthānāsana)
- स्थानासनविहारवत् (sthānāsanavihāravat)
- स्थानासनिक (sthānāsanika)
- स्थानासेध (sthānāsedha)
- स्थानास्थानज्ञानबल (sthānāsthānajñānabala)
派生語彙
[编辑]- 达尔德语支:
- 達梅里語: [需要文字] (thān)
- 加瓦爾-巴蒂語: [需要文字] (ṭhan)
- 克什米爾語: تھانٕہ (thānụh,“警察局”)
- 科瓦語: [需要文字] (than,“身體”)
- 東北帕沙伊語: [需要文字] (tān)
- 西北帕沙伊語: [需要文字] (thān)
- Tirahi: [需要文字] (thān)
- 赫魯普拉克里特語:
- 摩揭陀普拉克里特語: 𑀞𑀸𑀡 (ṭhāṇa)
- 馬哈拉施特拉普拉克里特語: 𑀞𑀸𑀡 (ṭhāṇa)
- 巴利語: ṭhāna
- 首羅犀那語: 𑀞𑀸𑀡 (ṭhāṇa)
參考資料
[编辑]- Turner, Ralph Lilley (1969–1985年),“sthāˊna (13753)”,A Comparative Dictionary of the Indo-Aryan Languages [印度-雅利安語族對比詞典],倫敦:牛津大學出版社
- Monier Williams (1899),“स्थान”,A Sanskrit–English Dictionary, […],new版,Oxford:At the Clarendon Press,OCLC 458052227,第 1263 頁
分类:
- 派生自原始印歐語的印地語詞
- 來自原始印歐語詞根*steh₂-的印地語詞
- 源自梵語的印地語借詞
- 派生自梵語的印地語詞
- 印地語同源對似詞
- 有國際音標的印地語詞
- 印地語詞元
- 印地語名詞
- 印地語陽性名詞
- 有使用例的印地語詞
- 印地語陰性輔音詞幹名詞
- 源自梵語的馬拉地語借詞
- 派生自梵語的馬拉地語詞
- 馬拉地語詞元
- 馬拉地語名詞
- 馬拉地語中性名詞
- 含有後綴-अन的梵語詞
- 源自原始印度-雅利安語的梵語繼承詞
- 派生自原始印度-雅利安語的梵語詞
- 源自原始印度-伊朗語的梵語繼承詞
- 派生自原始印度-伊朗語的梵語詞
- 源自原始印歐語的梵語繼承詞
- 派生自原始印歐語的梵語詞
- 有國際音標的梵語詞
- 梵語詞元
- 梵語名詞
- 以天城文書寫的梵語名詞
- 梵語中性名詞
- 梵語 占星術
- 梵語a-詞幹名詞
- Tirahi詞原生文字請求