維基詞典,自由的多語言詞典
參見:

U+0938, स
DEVANAGARI LETTER SA

[U+0937]
天城文
[U+0939]

跨語言[编辑]

發音[编辑]

字母[编辑]

(sa)

  1. 天城文的第三個噝擦音。在語言學上它被認為是齒齦噝擦音。

合寫[编辑]

梵语

詞源 1[编辑]

字母[编辑]

  1. 三個噝擦音的最后一個 /s/

詞源 2[编辑]

名詞[编辑]

(sa)

  1. 韻律學 anapest(抑抑扬格, 短短长格)

詞源 3[编辑]

縮寫[编辑]

(sa)

  1. (音樂學) षड्ज (ṣaḍ-ja) 的縮寫

詞源 4[编辑]

名詞[编辑]

(sa) (m

  1. a snake(蛇)
  2. air(空氣), wind(風)
  3. a bird(鳥)
  4. 毘濕奴濕婆的名字
變格[编辑]
स 的陽性 a-詞幹變格
主格單數 सः (saḥ)
屬格單數 सस्य (sasya)
單數 雙數 複數
主格 सः (saḥ) सौ (sau) साः (sāḥ)
呼格 (sa) सौ (sau) साः (sāḥ)
賓格 सम् (sam) सौ (sau) सान् (sān)
工具格 सेन (sena) साभ्याम् (sābhyām) सैः (saiḥ)
與格 साय (sāya) साभ्याम् (sābhyām) सेभ्यः (sebhyaḥ)
離格 सात् (sāt) साभ्याम् (sābhyām) सेभ्यः (sebhyaḥ)
屬格 सस्य (sasya) सयोः (sayoḥ) सानाम् (sānām)
位格 से (se) सयोः (sayoḥ) सेषु (seṣu)

名詞[编辑]

(sa) (n

  1. knowledge(知識)
  2. meditation(冥想)
  3. a carriage road(馬車道路)
  4. a fence(柵欄)
變格[编辑]
स 的中性 a-詞幹變格
主格單數 सम् (sam)
屬格單數 सस्य (sasya)
單數 雙數 複數
主格 सम् (sam) से (se) सानि (sāni)
呼格 (sa) से (se) सानि (sāni)
賓格 सम् (sam) से (se) सानि (sāni)
工具格 सेन (sena) साभ्याम् (sābhyām) सैः (saiḥ)
與格 साय (sāya) साभ्याम् (sābhyām) सेभ्यः (sebhyaḥ)
離格 सात् (sāt) साभ्याम् (sābhyām) सेभ्यः (sebhyaḥ)
屬格 सस्य (sasya) सयोः (sayoḥ) सानाम् (sānām)
位格 से (se) सयोः (sayoḥ) सेषु (seṣu)

詞源 5[编辑]

來自詞根 √san to procure(獲得), bestow(給予), give(供給), distribute(分發)

形容詞[编辑]

(sa)

  1. procuring(獲得的), bestowing(給予的)(只在複合詞的結尾處)
    पशुष (paśu-ṣá)bestowing cattle
    प्रियस (priyá-sá)granting desired objects

詞源 6[编辑]

來自原始印歐語 *só*séh₂*tód. 同源於古希臘語  (o),  (ē), τό (to), 古教會斯拉夫語 тъ () та (ta), то (to), 和古英語 se (英語 the)。 還賦予了異幹互補-詞幹的陰性和中性形式 सा (), तद् (tad)

代詞[编辑]

() (m

  1. (第三人稱代詞) he(他)
變格[编辑]
的變格
主格單數 सः (saḥ), स (sa) (saḥ (saḥ), sa (sa))
屬格單數 तस्य (tasya) (tasya (tasya))
單數 雙數 複數
主格 सः (saḥ), स (sa) (saḥ (saḥ), sa (sa)) तौ (tau) (tau (tau)) ते (te) (te (te))
呼格
賓格 तम् (tam) (tam (tam)) तौ (tau) (tau (tau)) तान् (tān) (tān (tān))
工具格 तेन (tena) (tena (tena)) ताभ्याम् (tābhyām) (tābhyām (tābhyām)) तैः (taiḥ) (taiḥ (taiḥ))
與格 तस्मै (tasmai) (tasmai (tasmai)) ताभ्याम् (tābhyām) (tābhyām (tābhyām)) तेभ्यः (tebhyaḥ) (tebhyaḥ (tebhyaḥ))
離格 तस्मात् (tasmāt), ततः (tataḥ) (tasmāt (tasmāt), tataḥ (tataḥ)) ताभ्याम् (tābhyām), ततः (tataḥ) (tābhyām (tābhyām), tataḥ (tataḥ)) तेभ्यः (tebhyaḥ), ततः (tataḥ) (tebhyaḥ (tebhyaḥ), tataḥ (tataḥ))
屬格 तस्य (tasya) (tasya (tasya)) तयोः (tayoḥ) (tayoḥ (tayoḥ)) तेषाम् (teṣām) (teṣām (teṣām))
位格 तस्मिन् (tasmin), सस्मिन्RV (sásmin) (tasmin (tasmin), sasminRV (sásmin)) तयोः (tayoḥ) (tayoḥ (tayoḥ)) तेषु (teṣu) (teṣu (teṣu))
用法[编辑]

主格 〈sás 最終的 s 在所有輔音前都要去掉(除了在 /p/ 之前如 RV. v, 2, 4, 和在 /t/ 之前如 RV. viii, 33, 16)并且只以 visarga 形式出現在句子的結束處。sa 偶爾混合上另一個元音(比如在 saī*ṣaḥ 中)并且它經常與其他代詞聯合起來表示強調,比如 अहम् (aham), त्वम् (tvam), एष (eṣa), अयम् (ayam) 等。

so 'ham, sa tvam — I (or thou) that very person; cf. under तद् (tád)

動詞跟隨著第一和第二人稱即使 ahamtvam 被省略了

sa tvā pṛcchāmi — I that very person ask you
sa vai no brūhi — do thou tell us

類似的和 भवान् (bhavān) 一起表示強調

sa bhavān vijayāya pratiṣṭhatām — let your Highness set out for victory

有時(經常見於梵書(Brāhmaṇas)中)充當一個句子的首詞,前導於一個關系代詞或助詞如  (ya), यद् (yad), यदि (yadi), यथा (yathā), चेद् (ce*d); 在這個位置上 sa 可以被冗余使用或者作為一個不變形的詞,即使這里要求其他的性和數

sa yadi sthāvarā āpo bhananti — if those waters are stagnant

在數論(Sāṃkhya)中 sa, 如同 एष (eṣa),  (ka) (ya), 被用來指示 पुरुष (puruṣa), "宇宙靈魂"。

詞源 7[编辑]

前綴[编辑]

 स  (sa)

  1. 不可分離的前綴,表達 "junction"(接合), "conjunction"(連接), "possession" (擁有)(而非否定性前綴), "similarity"(相似), "equality"(相等)
  2. 在和名詞復合形成形容詞和副詞的時候,它可以被翻譯成 "with" (帶有), "together or along with"(在一起), "accompanied by"(伴隨著), "added to"(附加), "having"(持有), "possessing"(擁有), "containing"(含有), "having the same"(有一樣的)
    सकोप (sa-kopa)full of anger, enraged, displeased
    साग्नि (sā*gni)together with the fire
    सभार्य (sa-bhārya)with a wife, having a wife
    सद्रोण (sa-droṇa)with a droṇa added to a droṇa
    सधर्मन् (sa-dharman)having the same duties
    सवर्ण (sa-varṇa)having the same colour or appearance, similar, like
  3. "-ly" 變為副詞
    सकोपम् (sa-kopam)angrily
    सोपधि (so*padhi)fraudulently

引用[编辑]