维基词典,自由的多语言词典
参见:

U+0938, स
DEVANAGARI LETTER SA

[U+0937]
天城文
[U+0939]

跨语言[编辑]

发音[编辑]

字母[编辑]

(sa)

  1. 天城文的第三个咝擦音。在语言学上它被认为是齿龈咝擦音。

合写[编辑]

梵语

词源 1[编辑]

字母[编辑]

  1. 三个咝擦音的最后一个 /s/

词源 2[编辑]

名词[编辑]

(sa)

  1. 韵律学 anapest(抑抑扬格, 短短长格)

词源 3[编辑]

缩写[编辑]

(sa)

  1. (音乐学) षड्ज (ṣaḍ-ja) 的缩写

词源 4[编辑]

名词[编辑]

(sa) (m

  1. a snake(蛇)
  2. air(空气), wind(风)
  3. a bird(鸟)
  4. 毗湿奴湿婆的名字
变格[编辑]
स 的阳性 a-词干变格
主格单数 सः (saḥ)
属格单数 सस्य (sasya)
单数 双数 复数
主格 सः (saḥ) सौ (sau) साः (sāḥ)
呼格 (sa) सौ (sau) साः (sāḥ)
宾格 सम् (sam) सौ (sau) सान् (sān)
工具格 सेन (sena) साभ्याम् (sābhyām) सैः (saiḥ)
与格 साय (sāya) साभ्याम् (sābhyām) सेभ्यः (sebhyaḥ)
离格 सात् (sāt) साभ्याम् (sābhyām) सेभ्यः (sebhyaḥ)
属格 सस्य (sasya) सयोः (sayoḥ) सानाम् (sānām)
位格 से (se) सयोः (sayoḥ) सेषु (seṣu)

名词[编辑]

(sa) (n

  1. knowledge(知识)
  2. meditation(冥想)
  3. a carriage road(马车道路)
  4. a fence(栅栏)
变格[编辑]
स 的中性 a-词干变格
主格单数 सम् (sam)
属格单数 सस्य (sasya)
单数 双数 复数
主格 सम् (sam) से (se) सानि (sāni)
呼格 (sa) से (se) सानि (sāni)
宾格 सम् (sam) से (se) सानि (sāni)
工具格 सेन (sena) साभ्याम् (sābhyām) सैः (saiḥ)
与格 साय (sāya) साभ्याम् (sābhyām) सेभ्यः (sebhyaḥ)
离格 सात् (sāt) साभ्याम् (sābhyām) सेभ्यः (sebhyaḥ)
属格 सस्य (sasya) सयोः (sayoḥ) सानाम् (sānām)
位格 से (se) सयोः (sayoḥ) सेषु (seṣu)

词源 5[编辑]

来自词根 √san to procure(获得), bestow(给予), give(供给), distribute(分发)

形容词[编辑]

(sa)

  1. procuring(获得的), bestowing(给予的)(只在复合词的结尾处)
    पशुष (paśu-ṣá)bestowing cattle
    प्रियस (priyá-sá)granting desired objects

词源 6[编辑]

来自原始印欧语 *só*séh₂*tód. 同源于古希腊语  (o),  (ē), τό (to), 古教会斯拉夫语 тъ () та (ta), то (to), 和古英语 se (英语 the)。 还赋予了异干互补-词干的阴性和中性形式 सा (), तद् (tad)

代词[编辑]

() (m

  1. (第三人称代词) he(他)
变格[编辑]
的变格
主格单数 सः (saḥ), स (sa) (saḥ (saḥ), sa (sa))
属格单数 तस्य (tasya) (tasya (tasya))
单数 双数 复数
主格 सः (saḥ), स (sa) (saḥ (saḥ), sa (sa)) तौ (tau) (tau (tau)) ते (te) (te (te))
呼格
宾格 तम् (tam) (tam (tam)) तौ (tau) (tau (tau)) तान् (tān) (tān (tān))
工具格 तेन (tena) (tena (tena)) ताभ्याम् (tābhyām) (tābhyām (tābhyām)) तैः (taiḥ) (taiḥ (taiḥ))
与格 तस्मै (tasmai) (tasmai (tasmai)) ताभ्याम् (tābhyām) (tābhyām (tābhyām)) तेभ्यः (tebhyaḥ) (tebhyaḥ (tebhyaḥ))
离格 तस्मात् (tasmāt), ततः (tataḥ) (tasmāt (tasmāt), tataḥ (tataḥ)) ताभ्याम् (tābhyām), ततः (tataḥ) (tābhyām (tābhyām), tataḥ (tataḥ)) तेभ्यः (tebhyaḥ), ततः (tataḥ) (tebhyaḥ (tebhyaḥ), tataḥ (tataḥ))
属格 तस्य (tasya) (tasya (tasya)) तयोः (tayoḥ) (tayoḥ (tayoḥ)) तेषाम् (teṣām) (teṣām (teṣām))
位格 तस्मिन् (tasmin), सस्मिन्RV (sásmin) (tasmin (tasmin), sasminRV (sásmin)) तयोः (tayoḥ) (tayoḥ (tayoḥ)) तेषु (teṣu) (teṣu (teṣu))
用法[编辑]

主格 〈sás 最终的 s 在所有辅音前都要去掉(除了在 /p/ 之前如 RV. v, 2, 4, 和在 /t/ 之前如 RV. viii, 33, 16)并且只以 visarga 形式出现在句子的结束处。sa 偶尔混合上另一个元音(比如在 saī*ṣaḥ 中)并且它经常与其他代词联合起来表示强调,比如 अहम् (aham), त्वम् (tvam), एष (eṣa), अयम् (ayam) 等。

so 'ham, sa tvam — I (or thou) that very person; cf. under तद् (tád)

动词跟随着第一和第二人称即使 ahamtvam 被省略了

sa tvā pṛcchāmi — I that very person ask you
sa vai no brūhi — do thou tell us

类似的和 भवान् (bhavān) 一起表示强调

sa bhavān vijayāya pratiṣṭhatām — let your Highness set out for victory

有时(经常见于梵书(Brāhmaṇas)中)充当一个句子的首词,前导于一个关系代词或助词如  (ya), यद् (yad), यदि (yadi), यथा (yathā), चेद् (ce*d); 在这个位置上 sa 可以被冗余使用或者作为一个不变形的词,即使这里要求其他的性和数

sa yadi sthāvarā āpo bhananti — if those waters are stagnant

在数论(Sāṃkhya)中 sa, 如同 एष (eṣa),  (ka) (ya), 被用来指示 पुरुष (puruṣa), "宇宙灵魂"。

词源 7[编辑]

前缀[编辑]

 स  (sa)

  1. 不可分离的前缀,表达 "junction"(接合), "conjunction"(连接), "possession" (拥有)(而非否定性前缀), "similarity"(相似), "equality"(相等)
  2. 在和名词复合形成形容词和副词的时候,它可以被翻译成 "with" (带有), "together or along with"(在一起), "accompanied by"(伴随着), "added to"(附加), "having"(持有), "possessing"(拥有), "containing"(含有), "having the same"(有一样的)
    सकोप (sa-kopa)full of anger, enraged, displeased
    साग्नि (sā*gni)together with the fire
    सभार्य (sa-bhārya)with a wife, having a wife
    सद्रोण (sa-droṇa)with a droṇa added to a droṇa
    सधर्मन् (sa-dharman)having the same duties
    सवर्ण (sa-varṇa)having the same colour or appearance, similar, like
  3. "-ly" 变为副词
    सकोपम् (sa-kopam)angrily
    सोपधि (so*padhi)fraudulently

引用[编辑]