क्षण

維基詞典,自由的多語言詞典

印地語[編輯]

詞源[編輯]

古典借詞,源自梵語 क्षण (kṣaṇa)。對比拉賈斯坦語 छण (chaṇ)古吉拉特語 ક્ષણ (kṣaṇ)漢語 剎那刹那 (chànà)छिन (chin)同源對似詞

發音[編輯]

名詞[編輯]

क्षण (kṣaṇm (烏爾都語寫法 کشن)

  1. 剎那
  2. 片刻

變格[編輯]

馬拉地語[編輯]

詞源[編輯]

古典借詞,源自梵語 क्षण (kṣaṇa)。對比拉賈斯坦語 छण (chaṇ)古吉拉特語 ક્ષણ (kṣaṇ)漢語 剎那刹那 (chànà)

發音[編輯]

名詞[編輯]

क्षण (kṣaṇm

  1. 剎那瞬間

參考資料[編輯]

  • Berntsen, Maxine, 「क्षण」, in A Basic Marathi-English Dictionary, New Delhi: American Institute of Indian Studies, 1982-1983.
  • Molesworth, James Thomas, 「क्षण」, in A dictionary, Marathi and English, Bombay: Printed for government at the Bombay Education Society's Press, 1857.

梵語[編輯]

其他書寫系統[編輯]

發音[編輯]

名詞[編輯]

क्षण (kṣaṇam

  1. 剎那瞬間頃刻
  2. 閒暇休息時間
  3. 機會時機
  4. 節日祭典

變格[編輯]

क्षण (kṣaṇa)的陽性a-詞幹變格
單數 雙數 複數
主格 क्षणः
kṣaṇaḥ
क्षणौ
kṣaṇau
क्षणाः / क्षणासः¹
kṣaṇāḥ / kṣaṇāsaḥ¹
呼格 क्षण
kṣaṇa
क्षणौ
kṣaṇau
क्षणाः / क्षणासः¹
kṣaṇāḥ / kṣaṇāsaḥ¹
賓格 क्षणम्
kṣaṇam
क्षणौ
kṣaṇau
क्षणान्
kṣaṇān
工具格 क्षणेन
kṣaṇena
क्षणाभ्याम्
kṣaṇābhyām
क्षणैः / क्षणेभिः¹
kṣaṇaiḥ / kṣaṇebhiḥ¹
與格 क्षणाय
kṣaṇāya
क्षणाभ्याम्
kṣaṇābhyām
क्षणेभ्यः
kṣaṇebhyaḥ
奪格 क्षणात्
kṣaṇāt
क्षणाभ्याम्
kṣaṇābhyām
क्षणेभ्यः
kṣaṇebhyaḥ
屬格 क्षणस्य
kṣaṇasya
क्षणयोः
kṣaṇayoḥ
क्षणानाम्
kṣaṇānām
方位格 क्षणे
kṣaṇe
क्षणयोः
kṣaṇayoḥ
क्षणेषु
kṣaṇeṣu
備注
  • ¹吠陀

派生語彙[編輯]