क्षण

維基詞典,自由的多語言詞典

印地语[编辑]

词源[编辑]

古典借詞,源自梵語 क्षण (kṣaṇa)。对比拉賈斯坦語 छण (chaṇ)古吉拉特語 ક્ષણ (kṣaṇ)漢語 剎那 (chànà)छिन (chin)同源對似詞

发音[编辑]

  • (德里印地語) IPA(幫助)/kʂəɳ/, [kʃə̃ɳ]

名词[编辑]

क्षण (kṣaṇm (烏爾都語寫法 کشن)

  1. 刹那
  2. 片刻

变格[编辑]

马拉地语[编辑]

词源[编辑]

古典借詞,源自梵語 क्षण (kṣaṇa)。对比拉賈斯坦語 छण (chaṇ)古吉拉特語 ક્ષણ (kṣaṇ)漢語 剎那 (chànà)

发音[编辑]

  • IPA(幫助)/kʂəɳ/
  • 文檔

名词[编辑]

क्षण (kṣaṇm

  1. 刹那瞬间

参考资料[编辑]

  • Berntsen, Maxine, “क्षण”, in A Basic Marathi-English Dictionary, New Delhi: American Institute of Indian Studies, 1982-1983.
  • Molesworth, James Thomas, “क्षण”, in A dictionary, Marathi and English, Bombay: Printed for government at the Bombay Education Society's Press, 1857.

梵语[编辑]

其他书写系统[编辑]

发音[编辑]

名词[编辑]

क्षण (kṣaṇam

  1. 刹那瞬间顷刻
  2. 闲暇休息时间
  3. 机会时机
  4. 节日祭典

变格[编辑]

क्षण (kṣaṇa)的陽性a-詞幹變格
單數 雙數 複數
主格 क्षणः
kṣaṇaḥ
क्षणौ
kṣaṇau
क्षणाः / क्षणासः¹
kṣaṇāḥ / kṣaṇāsaḥ¹
呼格 क्षण
kṣaṇa
क्षणौ
kṣaṇau
क्षणाः / क्षणासः¹
kṣaṇāḥ / kṣaṇāsaḥ¹
賓格 क्षणम्
kṣaṇam
क्षणौ
kṣaṇau
क्षणान्
kṣaṇān
工具格 क्षणेन
kṣaṇena
क्षणाभ्याम्
kṣaṇābhyām
क्षणैः / क्षणेभिः¹
kṣaṇaiḥ / kṣaṇebhiḥ¹
與格 क्षणाय
kṣaṇāya
क्षणाभ्याम्
kṣaṇābhyām
क्षणेभ्यः
kṣaṇebhyaḥ
奪格 क्षणात्
kṣaṇāt
क्षणाभ्याम्
kṣaṇābhyām
क्षणेभ्यः
kṣaṇebhyaḥ
屬格 क्षणस्य
kṣaṇasya
क्षणयोः
kṣaṇayoḥ
क्षणानाम्
kṣaṇānām
方位格 क्षणे
kṣaṇe
क्षणयोः
kṣaṇayoḥ
क्षणेषु
kṣaṇeṣu
備注
  • ¹吠陀

派生語彙[编辑]