क्षण

维基词典,自由的多语言词典

印地语[编辑]

词源[编辑]

古典借词,源自梵语 क्षण (kṣaṇa)。对比拉贾斯坦语 छण (chaṇ)古吉拉特语 ક્ષણ (kṣaṇ)汉语 剎那 (chànà)छिन (chin)同源对似词

发音[编辑]

名词[编辑]

क्षण (kṣaṇm (乌尔都语写法 کشن)

  1. 刹那
  2. 片刻

变格[编辑]

马拉地语[编辑]

词源[编辑]

古典借词,源自梵语 क्षण (kṣaṇa)。对比拉贾斯坦语 छण (chaṇ)古吉拉特语 ક્ષણ (kṣaṇ)汉语 剎那 (chànà)

发音[编辑]

名词[编辑]

क्षण (kṣaṇm

  1. 刹那瞬间

参考资料[编辑]

  • Berntsen, Maxine, “क्षण”, in A Basic Marathi-English Dictionary, New Delhi: American Institute of Indian Studies, 1982-1983.
  • Molesworth, James Thomas, “क्षण”, in A dictionary, Marathi and English, Bombay: Printed for government at the Bombay Education Society's Press, 1857.

梵语[编辑]

其他书写系统[编辑]

发音[编辑]

名词[编辑]

क्षण (kṣaṇam

  1. 刹那瞬间顷刻
  2. 闲暇休息时间
  3. 机会时机
  4. 节日祭典

变格[编辑]

क्षण (kṣaṇa)的阳性a-词干变格
单数 双数 复数
主格 क्षणः
kṣaṇaḥ
क्षणौ
kṣaṇau
क्षणाः / क्षणासः¹
kṣaṇāḥ / kṣaṇāsaḥ¹
呼格 क्षण
kṣaṇa
क्षणौ
kṣaṇau
क्षणाः / क्षणासः¹
kṣaṇāḥ / kṣaṇāsaḥ¹
宾格 क्षणम्
kṣaṇam
क्षणौ
kṣaṇau
क्षणान्
kṣaṇān
工具格 क्षणेन
kṣaṇena
क्षणाभ्याम्
kṣaṇābhyām
क्षणैः / क्षणेभिः¹
kṣaṇaiḥ / kṣaṇebhiḥ¹
与格 क्षणाय
kṣaṇāya
क्षणाभ्याम्
kṣaṇābhyām
क्षणेभ्यः
kṣaṇebhyaḥ
夺格 क्षणात्
kṣaṇāt
क्षणाभ्याम्
kṣaṇābhyām
क्षणेभ्यः
kṣaṇebhyaḥ
属格 क्षणस्य
kṣaṇasya
क्षणयोः
kṣaṇayoḥ
क्षणानाम्
kṣaṇānām
方位格 क्षणे
kṣaṇe
क्षणयोः
kṣaṇayoḥ
क्षणेषु
kṣaṇeṣu
备注
  • ¹吠陀

派生语汇[编辑]