跳转到内容

क्षण

維基詞典,自由的多語言詞典

印地语

[编辑]

词源

[编辑]

古典借詞,源自梵語 क्षण (kṣaṇa)。对比拉賈斯坦語組古吉拉特語 ક્ષણ (kṣaṇ)漢語 剎那刹那 (chànà)छिन (chin)同源對似詞

发音

[编辑]

名词

[编辑]

क्षण (kṣaṇm (烏爾都語寫法 کشن)

  1. 刹那
  2. 片刻

变格

[编辑]

马拉地语

[编辑]

词源

[编辑]

古典借詞,源自梵語 क्षण (kṣaṇa)。对比拉賈斯坦語組古吉拉特語 ક્ષણ (kṣaṇ)漢語 剎那刹那 (chànà)

发音

[编辑]

名词

[编辑]

क्षण (kṣaṇm

  1. 刹那瞬间

参考资料

[编辑]
  • Berntsen, Maxine, “क्षण”, in A Basic Marathi-English Dictionary, New Delhi: American Institute of Indian Studies, 1982-1983.
  • Molesworth, James Thomas, “क्षण”, in A dictionary, Marathi and English, Bombay: Printed for government at the Bombay Education Society's Press, 1857.

梵语

[编辑]

其他书写系统

[编辑]

发音

[编辑]

名词

[编辑]

क्षण (kṣaṇa) 詞幹m

  1. 刹那瞬间顷刻
  2. 闲暇休息时间
  3. 机会时机
  4. 节日祭典

变格

[编辑]
陽性 a-詞幹क्षण 的變格
單數 雙數 複數
主格 क्षणः (kṣaṇaḥ) क्षणौ (kṣaṇau)
क्षणा¹ (kṣaṇā¹)
क्षणाः (kṣaṇāḥ)
क्षणासः¹ (kṣaṇāsaḥ¹)
呼格 क्षण (kṣaṇa) क्षणौ (kṣaṇau)
क्षणा¹ (kṣaṇā¹)
क्षणाः (kṣaṇāḥ)
क्षणासः¹ (kṣaṇāsaḥ¹)
賓格 क्षणम् (kṣaṇam) क्षणौ (kṣaṇau)
क्षणा¹ (kṣaṇā¹)
क्षणान् (kṣaṇān)
工具格 क्षणेन (kṣaṇena) क्षणाभ्याम् (kṣaṇābhyām) क्षणैः (kṣaṇaiḥ)
क्षणेभिः¹ (kṣaṇebhiḥ¹)
與格 क्षणाय (kṣaṇāya) क्षणाभ्याम् (kṣaṇābhyām) क्षणेभ्यः (kṣaṇebhyaḥ)
奪格 क्षणात् (kṣaṇāt) क्षणाभ्याम् (kṣaṇābhyām) क्षणेभ्यः (kṣaṇebhyaḥ)
屬格 क्षणस्य (kṣaṇasya) क्षणयोः (kṣaṇayoḥ) क्षणानाम् (kṣaṇānām)
方位格 क्षणे (kṣaṇe) क्षणयोः (kṣaṇayoḥ) क्षणेषु (kṣaṇeṣu)
  • ¹吠陀

派生語彙

[编辑]