कामना

維基詞典,自由的多語言詞典

印地語[編輯]

詞源[編輯]

借自梵語 कामना (kāmanā)

發音[編輯]

名詞[編輯]

कामना (kāmnāf (烏爾都語寫法 کامنا)

  1. 希望渴望慾望
    मैं उसकी सफलता की कामना करता हूँ।
    ma͠i uskī saphaltā kī kāmnā kartā hū̃.
    希望他能成功。

變格[編輯]

近義詞[編輯]

參考資料[編輯]

尼泊爾語[編輯]

發音[編輯]

名詞[編輯]

कामना (kāmanā)

  1. 希望

參考資料[編輯]

梵語[編輯]

其他書寫系統[編輯]

詞源[編輯]

源自詞根 कम् (kam, 希望,渴望),源自原始印歐語 *keh₂- (希望,渴望)。 與拉丁語 cārus法語 cher英語 charity)、英語 whore等同源。

發音[編輯]

名詞[編輯]

कामना (kāmanāf

  1. 希望渴望

變格[編輯]

कामना (kāmanā)的陰性ā-詞幹變格
單數 雙數 複數
主格 कामना
kāmanā
कामने
kāmane
कामनाः
kāmanāḥ
呼格 कामने
kāmane
कामने
kāmane
कामनाः
kāmanāḥ
賓格 कामनाम्
kāmanām
कामने
kāmane
कामनाः
kāmanāḥ
工具格 कामनया / कामना¹
kāmanayā / kāmanā¹
कामनाभ्याम्
kāmanābhyām
कामनाभिः
kāmanābhiḥ
與格 कामनायै
kāmanāyai
कामनाभ्याम्
kāmanābhyām
कामनाभ्यः
kāmanābhyaḥ
奪格 कामनायाः
kāmanāyāḥ
कामनाभ्याम्
kāmanābhyām
कामनाभ्यः
kāmanābhyaḥ
屬格 कामनायाः
kāmanāyāḥ
कामनयोः
kāmanayoḥ
कामनानाम्
kāmanānām
方位格 कामनायाम्
kāmanāyām
कामनयोः
kāmanayoḥ
कामनासु
kāmanāsu
備注
  • ¹吠陀

參考資料[編輯]