कामना

维基词典,自由的多语言词典

印地语[编辑]

词源[编辑]

借自梵语 कामना (kāmanā)

发音[编辑]

名词[编辑]

कामना (kāmnāf (乌尔都语写法 کامنا)

  1. 希望渴望欲望
    मैं उसकी सफलता की कामना करता हूँ।
    ma͠i uskī saphaltā kī kāmnā kartā hū̃.
    希望他能成功。

变格[编辑]

近义词[编辑]

参考资料[编辑]

尼泊尔语[编辑]

发音[编辑]

名词[编辑]

कामना (kāmanā)

  1. 希望

参考资料[编辑]

梵语[编辑]

其他书写系统[编辑]

词源[编辑]

源自词根 कम् (kam, 希望,渴望),源自原始印欧语 *keh₂- (希望,渴望)。 与拉丁语 cārus法语 cher英语 charity)、英语 whore等同源。

发音[编辑]

名词[编辑]

कामना (kāmanāf

  1. 希望渴望

变格[编辑]

कामना (kāmanā)的阴性ā-词干变格
单数 双数 复数
主格 कामना
kāmanā
कामने
kāmane
कामनाः
kāmanāḥ
呼格 कामने
kāmane
कामने
kāmane
कामनाः
kāmanāḥ
宾格 कामनाम्
kāmanām
कामने
kāmane
कामनाः
kāmanāḥ
工具格 कामनया / कामना¹
kāmanayā / kāmanā¹
कामनाभ्याम्
kāmanābhyām
कामनाभिः
kāmanābhiḥ
与格 कामनायै
kāmanāyai
कामनाभ्याम्
kāmanābhyām
कामनाभ्यः
kāmanābhyaḥ
夺格 कामनायाः
kāmanāyāḥ
कामनाभ्याम्
kāmanābhyām
कामनाभ्यः
kāmanābhyaḥ
属格 कामनायाः
kāmanāyāḥ
कामनयोः
kāmanayoḥ
कामनानाम्
kāmanānām
方位格 कामनायाम्
kāmanāyām
कामनयोः
kāmanayoḥ
कामनासु
kāmanāsu
备注
  • ¹吠陀

参考资料[编辑]