वाद्य

维基词典,自由的多语言词典

印地语[编辑]

词源[编辑]

古典借词,源自梵语 वाद्य (vādya)बाजा (bājā)同源对似词

发音[编辑]

形容词[编辑]

वाद्य (vādya) (无屈折)

  1. 音乐
    वाद्य यंत्रvādy yantra

名词[编辑]

वाद्य (vādyam

  1. 乐器

变格[编辑]

梵语[编辑]

其他书写系统[编辑]

词源[编辑]

继承原始印度-雅利安语 *wā́dyam继承原始印度-伊朗语 *wā́dyam。可分析作Template:Vrd。同源词包括阿什昆语 vã́ć卡姆卡塔-维利语 vóčvój维加里语 vaj

发音[编辑]

名词[编辑]

वाद्य (vā́dyan

  1. 话语陈述
  2. 器乐

变格[编辑]

वाद्य (vā́dya)的中性a-词干变格
单数 双数 复数
主格 वाद्यम्
vā́dyam
वाद्ये
vā́dye
वाद्यानि / वाद्या¹
vā́dyāni / vā́dyā¹
呼格 वाद्य
vā́dya
वाद्ये
vā́dye
वाद्यानि / वाद्या¹
vā́dyāni / vā́dyā¹
宾格 वाद्यम्
vā́dyam
वाद्ये
vā́dye
वाद्यानि / वाद्या¹
vā́dyāni / vā́dyā¹
工具格 वाद्येन
vā́dyena
वाद्याभ्याम्
vā́dyābhyām
वाद्यैः / वाद्येभिः¹
vā́dyaiḥ / vā́dyebhiḥ¹
与格 वाद्याय
vā́dyāya
वाद्याभ्याम्
vā́dyābhyām
वाद्येभ्यः
vā́dyebhyaḥ
夺格 वाद्यात्
vā́dyāt
वाद्याभ्याम्
vā́dyābhyām
वाद्येभ्यः
vā́dyebhyaḥ
属格 वाद्यस्य
vā́dyasya
वाद्ययोः
vā́dyayoḥ
वाद्यानाम्
vā́dyānām
方位格 वाद्ये
vā́dye
वाद्ययोः
vā́dyayoḥ
वाद्येषु
vā́dyeṣu
备注
  • ¹吠陀

名词[编辑]

वाद्य (vā́dyam n

  1. 乐器

变格[编辑]

वाद्य (vā́dya)的阳性a-词干变格
单数 双数 复数
主格 वाद्यः
vā́dyaḥ
वाद्यौ
vā́dyau
वाद्याः / वाद्यासः¹
vā́dyāḥ / vā́dyāsaḥ¹
呼格 वाद्य
vā́dya
वाद्यौ
vā́dyau
वाद्याः / वाद्यासः¹
vā́dyāḥ / vā́dyāsaḥ¹
宾格 वाद्यम्
vā́dyam
वाद्यौ
vā́dyau
वाद्यान्
vā́dyān
工具格 वाद्येन
vā́dyena
वाद्याभ्याम्
vā́dyābhyām
वाद्यैः / वाद्येभिः¹
vā́dyaiḥ / vā́dyebhiḥ¹
与格 वाद्याय
vā́dyāya
वाद्याभ्याम्
vā́dyābhyām
वाद्येभ्यः
vā́dyebhyaḥ
夺格 वाद्यात्
vā́dyāt
वाद्याभ्याम्
vā́dyābhyām
वाद्येभ्यः
vā́dyebhyaḥ
属格 वाद्यस्य
vā́dyasya
वाद्ययोः
vā́dyayoḥ
वाद्यानाम्
vā́dyānām
方位格 वाद्ये
vā́dye
वाद्ययोः
vā́dyayoḥ
वाद्येषु
vā́dyeṣu
备注
  • ¹吠陀
वाद्य (vā́dya)的中性a-词干变格
单数 双数 复数
主格 वाद्यम्
vā́dyam
वाद्ये
vā́dye
वाद्यानि / वाद्या¹
vā́dyāni / vā́dyā¹
呼格 वाद्य
vā́dya
वाद्ये
vā́dye
वाद्यानि / वाद्या¹
vā́dyāni / vā́dyā¹
宾格 वाद्यम्
vā́dyam
वाद्ये
vā́dye
वाद्यानि / वाद्या¹
vā́dyāni / vā́dyā¹
工具格 वाद्येन
vā́dyena
वाद्याभ्याम्
vā́dyābhyām
वाद्यैः / वाद्येभिः¹
vā́dyaiḥ / vā́dyebhiḥ¹
与格 वाद्याय
vā́dyāya
वाद्याभ्याम्
vā́dyābhyām
वाद्येभ्यः
vā́dyebhyaḥ
夺格 वाद्यात्
vā́dyāt
वाद्याभ्याम्
vā́dyābhyām
वाद्येभ्यः
vā́dyebhyaḥ
属格 वाद्यस्य
vā́dyasya
वाद्ययोः
vā́dyayoḥ
वाद्यानाम्
vā́dyānām
方位格 वाद्ये
vā́dye
वाद्ययोः
vā́dyayoḥ
वाद्येषु
vā́dyeṣu
备注
  • ¹吠陀

派生语汇[编辑]

形容词[编辑]

वाद्य (vā́dya)

  1. 出来的
  2. 演奏

变格[编辑]

वाद्य (vā́dya)的阳性a-词干变格
单数 双数 复数
主格 वाद्यः
vā́dyaḥ
वाद्यौ
vā́dyau
वाद्याः / वाद्यासः¹
vā́dyāḥ / vā́dyāsaḥ¹
呼格 वाद्य
vā́dya
वाद्यौ
vā́dyau
वाद्याः / वाद्यासः¹
vā́dyāḥ / vā́dyāsaḥ¹
宾格 वाद्यम्
vā́dyam
वाद्यौ
vā́dyau
वाद्यान्
vā́dyān
工具格 वाद्येन
vā́dyena
वाद्याभ्याम्
vā́dyābhyām
वाद्यैः / वाद्येभिः¹
vā́dyaiḥ / vā́dyebhiḥ¹
与格 वाद्याय
vā́dyāya
वाद्याभ्याम्
vā́dyābhyām
वाद्येभ्यः
vā́dyebhyaḥ
夺格 वाद्यात्
vā́dyāt
वाद्याभ्याम्
vā́dyābhyām
वाद्येभ्यः
vā́dyebhyaḥ
属格 वाद्यस्य
vā́dyasya
वाद्ययोः
vā́dyayoḥ
वाद्यानाम्
vā́dyānām
方位格 वाद्ये
vā́dye
वाद्ययोः
vā́dyayoḥ
वाद्येषु
vā́dyeṣu
备注
  • ¹吠陀
वाद्या (vā́dyā)的阴性ā-词干变格
单数 双数 复数
主格 वाद्या
vā́dyā
वाद्ये
vā́dye
वाद्याः
vā́dyāḥ
呼格 वाद्ये
vā́dye
वाद्ये
vā́dye
वाद्याः
vā́dyāḥ
宾格 वाद्याम्
vā́dyām
वाद्ये
vā́dye
वाद्याः
vā́dyāḥ
工具格 वाद्यया / वाद्या¹
vā́dyayā / vā́dyā¹
वाद्याभ्याम्
vā́dyābhyām
वाद्याभिः
vā́dyābhiḥ
与格 वाद्यायै
vā́dyāyai
वाद्याभ्याम्
vā́dyābhyām
वाद्याभ्यः
vā́dyābhyaḥ
夺格 वाद्यायाः
vā́dyāyāḥ
वाद्याभ्याम्
vā́dyābhyām
वाद्याभ्यः
vā́dyābhyaḥ
属格 वाद्यायाः
vā́dyāyāḥ
वाद्ययोः
vā́dyayoḥ
वाद्यानाम्
vā́dyānām
方位格 वाद्यायाम्
vā́dyāyām
वाद्ययोः
vā́dyayoḥ
वाद्यासु
vā́dyāsu
备注
  • ¹吠陀
वाद्य (vā́dya)的中性a-词干变格
单数 双数 复数
主格 वाद्यम्
vā́dyam
वाद्ये
vā́dye
वाद्यानि / वाद्या¹
vā́dyāni / vā́dyā¹
呼格 वाद्य
vā́dya
वाद्ये
vā́dye
वाद्यानि / वाद्या¹
vā́dyāni / vā́dyā¹
宾格 वाद्यम्
vā́dyam
वाद्ये
vā́dye
वाद्यानि / वाद्या¹
vā́dyāni / vā́dyā¹
工具格 वाद्येन
vā́dyena
वाद्याभ्याम्
vā́dyābhyām
वाद्यैः / वाद्येभिः¹
vā́dyaiḥ / vā́dyebhiḥ¹
与格 वाद्याय
vā́dyāya
वाद्याभ्याम्
vā́dyābhyām
वाद्येभ्यः
vā́dyebhyaḥ
夺格 वाद्यात्
vā́dyāt
वाद्याभ्याम्
vā́dyābhyām
वाद्येभ्यः
vā́dyebhyaḥ
属格 वाद्यस्य
vā́dyasya
वाद्ययोः
vā́dyayoḥ
वाद्यानाम्
vā́dyānām
方位格 वाद्ये
vā́dye
वाद्ययोः
vā́dyayoḥ
वाद्येषु
vā́dyeṣu
备注
  • ¹吠陀