माल

维基词典,自由的多语言词典

印地语[编辑]

发音[编辑]

词源1[编辑]

借自古典波斯语 مال (māl),源自阿拉伯语 مال (māl)。对照阿萨姆语 মাল (mal)孟加拉语 মাল (mal)

名词[编辑]

माल (mālm (乌尔都语写法 مال) (不可数)

  1. 东西
  2. (俚语主要用于Delhi)
  3. (俚语主要用于Delhi冒犯) 性感美女
  4. (俚语) 大麻
变格[编辑]
相关词汇[编辑]

词源2[编辑]

源自梵语 मल्ल (malla)

名词[编辑]

माल (mālm (乌尔都语写法 مال)

  1. 摔跤手
  2. 斗士
变格[编辑]

词源3[编辑]

源自梵语 माला (mālā)

名词[编辑]

माल (mālf (乌尔都语写法 مال)

  1. 花环
变格[编辑]

巴利语[编辑]

其他形式[编辑]

名词[编辑]

माल m

  1. 圆形围场/场地

变格[编辑]

梵语[编辑]

其他书写系统[编辑]

词源[编辑]

可能借自原始达罗毗荼语

发音[编辑]

名词[编辑]

माल (mālan

  1. 村庄附近的树林

变格[编辑]

माल (māla)的中性a-词干变格
单数 双数 复数
主格 मालम्
mālam
माले
māle
मालानि / माला¹
mālāni / mālā¹
呼格 माल
māla
माले
māle
मालानि / माला¹
mālāni / mālā¹
宾格 मालम्
mālam
माले
māle
मालानि / माला¹
mālāni / mālā¹
工具格 मालेन
mālena
मालाभ्याम्
mālābhyām
मालैः / मालेभिः¹
mālaiḥ / mālebhiḥ¹
与格 मालाय
mālāya
मालाभ्याम्
mālābhyām
मालेभ्यः
mālebhyaḥ
夺格 मालात्
mālāt
मालाभ्याम्
mālābhyām
मालेभ्यः
mālebhyaḥ
属格 मालस्य
mālasya
मालयोः
mālayoḥ
मालानाम्
mālānām
方位格 माले
māle
मालयोः
mālayoḥ
मालेषु
māleṣu
备注
  • ¹吠陀

参考资料[编辑]