माल

維基詞典,自由的多語言詞典

印地語[编辑]

發音[编辑]

詞源1[编辑]

借自古典波斯語 مال (māl),源自阿拉伯語 مال (māl)。對照阿薩姆語 মাল (mal)孟加拉語 মাল (mal)

名詞[编辑]

माल (mālm (烏爾都語寫法 مال) (不可數)

  1. 東西
  2. (俚語主要用於Delhi)
  3. (俚語主要用於Delhi冒犯) 性感美女
  4. (俚語) 大麻
變格[编辑]
相關詞彙[编辑]

詞源2[编辑]

源自梵語 मल्ल (malla)

名詞[编辑]

माल (mālm (烏爾都語寫法 مال)

  1. 摔跤手
  2. 鬥士
變格[编辑]

詞源3[编辑]

源自梵語 माला (mālā)

名詞[编辑]

माल (mālf (烏爾都語寫法 مال)

  1. 花環
變格[编辑]

巴利語[编辑]

其他形式[编辑]

名詞[编辑]

माल m

  1. 圓形圍場/場地

變格[编辑]

梵語[编辑]

其他書寫系統[编辑]

詞源[编辑]

可能借自原始達羅毗荼語

發音[编辑]

名詞[编辑]

माल (mālan

  1. 村莊附近的樹林

變格[编辑]

माल (māla)的中性a-詞幹變格
單數 雙數 複數
主格 मालम्
mālam
माले
māle
मालानि / माला¹
mālāni / mālā¹
呼格 माल
māla
माले
māle
मालानि / माला¹
mālāni / mālā¹
賓格 मालम्
mālam
माले
māle
मालानि / माला¹
mālāni / mālā¹
工具格 मालेन
mālena
मालाभ्याम्
mālābhyām
मालैः / मालेभिः¹
mālaiḥ / mālebhiḥ¹
與格 मालाय
mālāya
मालाभ्याम्
mālābhyām
मालेभ्यः
mālebhyaḥ
奪格 मालात्
mālāt
मालाभ्याम्
mālābhyām
मालेभ्यः
mālebhyaḥ
屬格 मालस्य
mālasya
मालयोः
mālayoḥ
मालानाम्
mālānām
方位格 माले
māle
मालयोः
mālayoḥ
मालेषु
māleṣu
備注
  • ¹吠陀

參考資料[编辑]