跳转到内容

भक्त

維基詞典,自由的多語言詞典

印地語

[编辑]

詞源

[编辑]

古典借詞,源自梵語 भक्त (bhakta)भात (bhāt)बख़्त (baxt)同源對似詞

發音

[编辑]

名詞

[编辑]

भक्त (bhaktm (烏爾都語寫法 بھکت)

  1. 崇拜
  2. 狂熱
  3. (政治俚語) 狂熱的右翼印度教民族主義網民 (21世紀)
    • 2019年12月23日,ज़फ़र आग़ा,“झारखंड: हिंदुत्व और ध्रुवीकरण की चाशनी में लिपटे ‘मोदी मैजिक’ के किले की बुनियाद हिलने लगी है”, in Navjivan[1]:
      लेकिन, राजनीति की जमीनी असलियत भक्तों को नजर नहीं आ रही।
      lekin, rājnīti kī jamīnī asliyat bhaktõ ko najar nahī̃ ā rahī.
      然而,那些右翼網民不理解實際的政治形勢。

變格

[编辑]

拓展閱讀

[编辑]

梵語

[编辑]

其他字體

[编辑]

詞源

[编辑]

源自原始印度-伊朗語 *bʰaktás (分配的,部分),源自原始印歐語 *bʰeh₂g-tó-s,源自*bʰeh₂g- (分割,分配)。與阿維斯陀語 𐬠𐬀𐬑𐬙𐬀 (baxta), 波斯語 بخت (baxt)同源。等同於भज् (bhaj分割,分配詞根) +‎ -त (-ta)

發音

[编辑]

形容詞

[编辑]

भक्त (bhaktá)

  1. 分發的,分配
  2. 從事……的
  3. 對……忠誠

變格

[编辑]
陽性 a-詞幹भक्त 的變格
單數 雙數 複數
主格 भक्तः (bhaktáḥ) भक्तौ (bhaktaú)
भक्ता¹ (bhaktā́¹)
भक्ताः (bhaktā́ḥ)
भक्तासः¹ (bhaktā́saḥ¹)
呼格 भक्त (bhákta) भक्तौ (bháktau)
भक्ता¹ (bháktā¹)
भक्ताः (bháktāḥ)
भक्तासः¹ (bháktāsaḥ¹)
賓格 भक्तम् (bhaktám) भक्तौ (bhaktaú)
भक्ता¹ (bhaktā́¹)
भक्तान् (bhaktā́n)
工具格 भक्तेन (bhakténa) भक्ताभ्याम् (bhaktā́bhyām) भक्तैः (bhaktaíḥ)
भक्तेभिः¹ (bhaktébhiḥ¹)
與格 भक्ताय (bhaktā́ya) भक्ताभ्याम् (bhaktā́bhyām) भक्तेभ्यः (bhaktébhyaḥ)
奪格 भक्तात् (bhaktā́t) भक्ताभ्याम् (bhaktā́bhyām) भक्तेभ्यः (bhaktébhyaḥ)
屬格 भक्तस्य (bhaktásya) भक्तयोः (bhaktáyoḥ) भक्तानाम् (bhaktā́nām)
方位格 भक्ते (bhakté) भक्तयोः (bhaktáyoḥ) भक्तेषु (bhaktéṣu)
  • ¹吠陀
陰性 ā-詞幹भक्ता 的變格
單數 雙數 複數
主格 भक्ता (bhaktā́) भक्ते (bhakté) भक्ताः (bhaktā́ḥ)
呼格 भक्ते (bhákte) भक्ते (bhákte) भक्ताः (bháktāḥ)
賓格 भक्ताम् (bhaktā́m) भक्ते (bhakté) भक्ताः (bhaktā́ḥ)
工具格 भक्तया (bhaktáyā)
भक्ता¹ (bhaktā́¹)
भक्ताभ्याम् (bhaktā́bhyām) भक्ताभिः (bhaktā́bhiḥ)
與格 भक्तायै (bhaktā́yai) भक्ताभ्याम् (bhaktā́bhyām) भक्ताभ्यः (bhaktā́bhyaḥ)
奪格 भक्तायाः (bhaktā́yāḥ)
भक्तायै² (bhaktā́yai²)
भक्ताभ्याम् (bhaktā́bhyām) भक्ताभ्यः (bhaktā́bhyaḥ)
屬格 भक्तायाः (bhaktā́yāḥ)
भक्तायै² (bhaktā́yai²)
भक्तयोः (bhaktáyoḥ) भक्तानाम् (bhaktā́nām)
方位格 भक्तायाम् (bhaktā́yām) भक्तयोः (bhaktáyoḥ) भक्तासु (bhaktā́su)
  • ¹吠陀
  • ²梵書
中性 a-詞幹भक्त 的變格
單數 雙數 複數
主格 भक्तम् (bhaktám) भक्ते (bhakté) भक्तानि (bhaktā́ni)
भक्ता¹ (bhaktā́¹)
呼格 भक्त (bhákta) भक्ते (bhákte) भक्तानि (bháktāni)
भक्ता¹ (bháktā¹)
賓格 भक्तम् (bhaktám) भक्ते (bhakté) भक्तानि (bhaktā́ni)
भक्ता¹ (bhaktā́¹)
工具格 भक्तेन (bhakténa) भक्ताभ्याम् (bhaktā́bhyām) भक्तैः (bhaktaíḥ)
भक्तेभिः¹ (bhaktébhiḥ¹)
與格 भक्ताय (bhaktā́ya) भक्ताभ्याम् (bhaktā́bhyām) भक्तेभ्यः (bhaktébhyaḥ)
奪格 भक्तात् (bhaktā́t) भक्ताभ्याम् (bhaktā́bhyām) भक्तेभ्यः (bhaktébhyaḥ)
屬格 भक्तस्य (bhaktásya) भक्तयोः (bhaktáyoḥ) भक्तानाम् (bhaktā́nām)
方位格 भक्ते (bhakté) भक्तयोः (bhaktáyoḥ) भक्तेषु (bhaktéṣu)
  • ¹吠陀

名詞

[编辑]

भक्त (bhaktá) 詞幹n

  1. 部分
  2. 食物

變格

[编辑]
中性 a-詞幹भक्त 的變格
單數 雙數 複數
主格 भक्तम् (bhaktám) भक्ते (bhakté) भक्तानि (bhaktā́ni)
भक्ता¹ (bhaktā́¹)
呼格 भक्त (bhákta) भक्ते (bhákte) भक्तानि (bháktāni)
भक्ता¹ (bháktā¹)
賓格 भक्तम् (bhaktám) भक्ते (bhakté) भक्तानि (bhaktā́ni)
भक्ता¹ (bhaktā́¹)
工具格 भक्तेन (bhakténa) भक्ताभ्याम् (bhaktā́bhyām) भक्तैः (bhaktaíḥ)
भक्तेभिः¹ (bhaktébhiḥ¹)
與格 भक्ताय (bhaktā́ya) भक्ताभ्याम् (bhaktā́bhyām) भक्तेभ्यः (bhaktébhyaḥ)
奪格 भक्तात् (bhaktā́t) भक्ताभ्याम् (bhaktā́bhyām) भक्तेभ्यः (bhaktébhyaḥ)
屬格 भक्तस्य (bhaktásya) भक्तयोः (bhaktáyoḥ) भक्तानाम् (bhaktā́nām)
方位格 भक्ते (bhakté) भक्तयोः (bhaktáyoḥ) भक्तेषु (bhaktéṣu)
  • ¹吠陀

派生語彙

[编辑]

名詞

[编辑]

भक्त (bhaktá) 詞幹m

  1. 崇拜

變格

[编辑]
陽性 a-詞幹भक्त 的變格
單數 雙數 複數
主格 भक्तः (bhaktáḥ) भक्तौ (bhaktaú)
भक्ता¹ (bhaktā́¹)
भक्ताः (bhaktā́ḥ)
भक्तासः¹ (bhaktā́saḥ¹)
呼格 भक्त (bhákta) भक्तौ (bháktau)
भक्ता¹ (bháktā¹)
भक्ताः (bháktāḥ)
भक्तासः¹ (bháktāsaḥ¹)
賓格 भक्तम् (bhaktám) भक्तौ (bhaktaú)
भक्ता¹ (bhaktā́¹)
भक्तान् (bhaktā́n)
工具格 भक्तेन (bhakténa) भक्ताभ्याम् (bhaktā́bhyām) भक्तैः (bhaktaíḥ)
भक्तेभिः¹ (bhaktébhiḥ¹)
與格 भक्ताय (bhaktā́ya) भक्ताभ्याम् (bhaktā́bhyām) भक्तेभ्यः (bhaktébhyaḥ)
奪格 भक्तात् (bhaktā́t) भक्ताभ्याम् (bhaktā́bhyām) भक्तेभ्यः (bhaktébhyaḥ)
屬格 भक्तस्य (bhaktásya) भक्तयोः (bhaktáyoḥ) भक्तानाम् (bhaktā́nām)
方位格 भक्ते (bhakté) भक्तयोः (bhaktáyoḥ) भक्तेषु (bhaktéṣu)
  • ¹吠陀

派生語彙

[编辑]

拓展閱讀

[编辑]
  • भक्त॑”在Carl Cappeller所著《A Sanskrit–English Dictionary: Based upon the St. Petersburg Lexicons》上的資料,Strasbourg:Karl J. Trübner,1891,→OCLC,page 370,column 1。
  • Macdonell, Arthur Anthony (1893年),“भक्त”,A practical Sanskrit dictionary with transliteration, accentuation, and etymological analysis throughout,London:Oxford University Press,第 200
  • Monier Williams (1899),“Bhaktá”,A Sanskrit–English Dictionary, [],new版,Oxford:At the Clarendon PressOCLC 458052227,第 743 頁, 第 1 卷
  • Horace Hayman Wilson, A dictionary in Sanscrit and English, 2nd ed., Calcutta: Education Press, Circular Road, 1832, page 610