跳转到内容

जान

維基詞典,自由的多語言詞典
參見:जानु

印地語

[编辑]

發音

[编辑]

詞源1

[编辑]

借自波斯語 جان (jân)

名詞

[编辑]

जान (jānf (烏爾都語寫法 جان)

  1. 生命靈魂
    दंगे में कई जानें गईं।
    daṅge mẽ kaī jānẽ gaī̃.
    叛亂中許多人失去生命
    近義詞:प्राण (prāṇ)आत्मा (ātmā)
  2. 活力毅力
    मैं थक गया, और अब मुझ में जान नहीं है।
    ma͠i thak gayā, aur ab mujh mẽ jān nahī̃ hai.
    我好累,累到靈魂出竅了。
    近義詞:ऊर्जा (ūrjā)शक्ति (śakti)
變格
[编辑]

詞源2

[编辑]

繼承自梵語 ज्ञान (jñāna)。參見ज्ञान (jñān)

名詞

[编辑]

जान (jānf (烏爾都語寫法 جان)

  1. 知識
    मेरी जान में, ऐसा नहीं था।
    merī jān mẽ, aisā nahī̃ thā.
    以我的了解,事情並非如此。
    近義詞:ज्ञान (jñān)
變格
[编辑]

梵語

[编辑]

其他字體

[编辑]

詞源

[编辑]

源自詞根जन् (jan)

發音

[编辑]

名詞

[编辑]

जान (jā́nan

  1. 出生起源出生地

變格

[编辑]
中性 a-詞幹जान 的變格
單數 雙數 複數
主格 जानम् (jā́nam) जाने (jā́ne) जानानि (jā́nāni)
जाना¹ (jā́nā¹)
呼格 जान (jā́na) जाने (jā́ne) जानानि (jā́nāni)
जाना¹ (jā́nā¹)
賓格 जानम् (jā́nam) जाने (jā́ne) जानानि (jā́nāni)
जाना¹ (jā́nā¹)
工具格 जानेन (jā́nena) जानाभ्याम् (jā́nābhyām) जानैः (jā́naiḥ)
जानेभिः¹ (jā́nebhiḥ¹)
與格 जानाय (jā́nāya) जानाभ्याम् (jā́nābhyām) जानेभ्यः (jā́nebhyaḥ)
奪格 जानात् (jā́nāt) जानाभ्याम् (jā́nābhyām) जानेभ्यः (jā́nebhyaḥ)
屬格 जानस्य (jā́nasya) जानयोः (jā́nayoḥ) जानानाम् (jā́nānām)
方位格 जाने (jā́ne) जानयोः (jā́nayoḥ) जानेषु (jā́neṣu)
  • ¹吠陀

參考資料

[编辑]