जान

维基词典,自由的多语言词典
参见:जानु

印地语[编辑]

发音[编辑]

词源1[编辑]

借自波斯语 جان (jân)

名词[编辑]

जान (jānf (乌尔都语写法 جان)

  1. 生命灵魂
    दंगे में कई जानें गईं।
    daṅge mẽ kaī jānẽ gaī̃.
    叛乱中许多人失去生命
    近义词: प्राण (prāṇ)आत्मा (ātmā)
  2. 活力毅力
    मैं थक गया, और अब मुझ में जान नहीं है।
    ma͠i thak gayā, aur ab mujh mẽ jān nahī̃ hai.
    我好累,累到灵魂出窍了。
    近义词: ऊर्जा (ūrjā)शक्ति (śakti)
变格[编辑]


变格


词源2[编辑]

继承自梵语 ज्ञान (jñāna)。参见ज्ञान (gyān)

名词[编辑]

जान (jānf (乌尔都语写法 جان)

  1. 知识
    मेरी जान में, ऐसा नहीं था।
    merī jān mẽ, aisā nahī̃ thā.
    以我的了解,事情并非如此。
    近义词: ज्ञान (gyān)
变格[编辑]


变格


梵语[编辑]

其他字体[编辑]

词源[编辑]

源自词根जन् (jan)

发音[编辑]

名词[编辑]

जान (jā́nan

  1. 出生起源出生地

变格[编辑]

जान (jā́na)的中性a-词干变格
单数 双数 复数
主格 जानम्
jā́nam
जाने
jā́ne
जानानि / जाना¹
jā́nāni / jā́nā¹
呼格 जान
jā́na
जाने
jā́ne
जानानि / जाना¹
jā́nāni / jā́nā¹
宾格 जानम्
jā́nam
जाने
jā́ne
जानानि / जाना¹
jā́nāni / jā́nā¹
工具格 जानेन
jā́nena
जानाभ्याम्
jā́nābhyām
जानैः / जानेभिः¹
jā́naiḥ / jā́nebhiḥ¹
与格 जानाय
jā́nāya
जानाभ्याम्
jā́nābhyām
जानेभ्यः
jā́nebhyaḥ
夺格 जानात्
jā́nāt
जानाभ्याम्
jā́nābhyām
जानेभ्यः
jā́nebhyaḥ
属格 जानस्य
jā́nasya
जानयोः
jā́nayoḥ
जानानाम्
jā́nānām
方位格 जाने
jā́ne
जानयोः
jā́nayoḥ
जानेषु
jā́neṣu
备注
  • ¹吠陀

参考资料[编辑]