श्रेष्ठ

維基詞典,自由的多語言詞典

印地語[編輯]

詞源[編輯]

借自梵語 श्रेष्ठ (śréṣṭha)सेठ (seṭh)同源對似詞

發音[編輯]

形容詞[編輯]

श्रेष्ठ (śreṣṭh) (無屈折)

  1. 的,上等

派生詞[編輯]

尼泊爾語[編輯]

發音[編輯]

形容詞[編輯]

श्रेष्ठ (śreṣṭha)

  1. 的,上等

梵語[編輯]

其他字體[編輯]

詞源[編輯]

源自原始印度-伊朗語 *ćráyHištʰas (最美麗的)。與阿維斯陀語 𐬯𐬭𐬀𐬉𐬱𐬙𐬀 (sraēšta, 最美麗的)同源。

發音[編輯]

形容詞[編輯]

श्रेष्ठ (śréṣṭha)吠陀梵語韻律讀法 śráyiṣṭha

  1. 美麗的,最華麗
  2. 主要的,最
    近義詞: वसिष्ठ (vásiṣṭha)

變格[編輯]

श्रेष्ठ (śreṣṭha)的陽性a-詞幹變格
單數 雙數 複數
主格 श्रेष्ठः
śreṣṭhaḥ
श्रेष्ठौ
śreṣṭhau
श्रेष्ठाः / श्रेष्ठासः¹
śreṣṭhāḥ / śreṣṭhāsaḥ¹
呼格 श्रेष्ठ
śreṣṭha
श्रेष्ठौ
śreṣṭhau
श्रेष्ठाः / श्रेष्ठासः¹
śreṣṭhāḥ / śreṣṭhāsaḥ¹
賓格 श्रेष्ठम्
śreṣṭham
श्रेष्ठौ
śreṣṭhau
श्रेष्ठान्
śreṣṭhān
工具格 श्रेष्ठेन
śreṣṭhena
श्रेष्ठाभ्याम्
śreṣṭhābhyām
श्रेष्ठैः / श्रेष्ठेभिः¹
śreṣṭhaiḥ / śreṣṭhebhiḥ¹
與格 श्रेष्ठाय
śreṣṭhāya
श्रेष्ठाभ्याम्
śreṣṭhābhyām
श्रेष्ठेभ्यः
śreṣṭhebhyaḥ
奪格 श्रेष्ठात्
śreṣṭhāt
श्रेष्ठाभ्याम्
śreṣṭhābhyām
श्रेष्ठेभ्यः
śreṣṭhebhyaḥ
屬格 श्रेष्ठस्य
śreṣṭhasya
श्रेष्ठयोः
śreṣṭhayoḥ
श्रेष्ठानाम्
śreṣṭhānām
方位格 श्रेष्ठे
śreṣṭhe
श्रेष्ठयोः
śreṣṭhayoḥ
श्रेष्ठेषु
śreṣṭheṣu
備注
  • ¹吠陀

Lua錯誤 在Module:Sa-decl的第215行:No declension class could be detected. Please check the lemma form or specify the declension.

श्रेष्ठ (śreṣṭha)的中性a-詞幹變格
單數 雙數 複數
主格 श्रेष्ठम्
śreṣṭham
श्रेष्ठे
śreṣṭhe
श्रेष्ठानि / श्रेष्ठा¹
śreṣṭhāni / śreṣṭhā¹
呼格 श्रेष्ठ
śreṣṭha
श्रेष्ठे
śreṣṭhe
श्रेष्ठानि / श्रेष्ठा¹
śreṣṭhāni / śreṣṭhā¹
賓格 श्रेष्ठम्
śreṣṭham
श्रेष्ठे
śreṣṭhe
श्रेष्ठानि / श्रेष्ठा¹
śreṣṭhāni / śreṣṭhā¹
工具格 श्रेष्ठेन
śreṣṭhena
श्रेष्ठाभ्याम्
śreṣṭhābhyām
श्रेष्ठैः / श्रेष्ठेभिः¹
śreṣṭhaiḥ / śreṣṭhebhiḥ¹
與格 श्रेष्ठाय
śreṣṭhāya
श्रेष्ठाभ्याम्
śreṣṭhābhyām
श्रेष्ठेभ्यः
śreṣṭhebhyaḥ
奪格 श्रेष्ठात्
śreṣṭhāt
श्रेष्ठाभ्याम्
śreṣṭhābhyām
श्रेष्ठेभ्यः
śreṣṭhebhyaḥ
屬格 श्रेष्ठस्य
śreṣṭhasya
श्रेष्ठयोः
śreṣṭhayoḥ
श्रेष्ठानाम्
śreṣṭhānām
方位格 श्रेष्ठे
śreṣṭhe
श्रेष्ठयोः
śreṣṭhayoḥ
श्रेष्ठेषु
śreṣṭheṣu
備注
  • ¹吠陀

相關詞彙[編輯]

派生語彙[編輯]