अल्लाह

維基詞典,自由的多語言詞典

印地語[編輯]

印地語維基百科有一篇文章關於:
維基百科 hi

其他形式[編輯]

詞源[編輯]

借自古典波斯語 الله (allāh),源自阿拉伯語 اللّٰه (allāh)。首次記錄為古印地語 अलह (alaha)。對照旁遮普語 ਅੱਲਾਹ (allāh)ਅੱਲਾ (allā) / اللہ (allāh, allā)孟加拉語 আল্লাহ (allah)馬拉雅拉姆語 അല്ലാഹു (allāhu)

發音[編輯]

名詞[編輯]

अल्लाह (allāhm (烏爾都語寫法 اَللہ)

  1. (伊斯蘭教) 真主安拉/阿拉
  2. 近義詞: 參見Thesaurus:भगवान

變格[編輯]

派生詞彙[編輯]

派生語彙[編輯]

  • 新梵語: अल्लाह (allāha)

延伸閱讀[編輯]

梵語[編輯]

其他寫法[編輯]

詞源[編輯]

借自印度斯坦語 اَللہ (allh) / अल्लाह (allāh)

發音[編輯]

名詞[編輯]

अल्लाह (allāham (新詞)

  1. (伊斯蘭教)

變格[編輯]

अल्लाह (allāha)的陽性a-詞幹變格
單數 雙數 複數
主格 अल्लाहः
allāhaḥ
अल्लाहौ
allāhau
अल्लाहाः / अल्लाहासः¹
allāhāḥ / allāhāsaḥ¹
呼格 अल्लाह
allāha
अल्लाहौ
allāhau
अल्लाहाः / अल्लाहासः¹
allāhāḥ / allāhāsaḥ¹
賓格 अल्लाहम्
allāham
अल्लाहौ
allāhau
अल्लाहान्
allāhān
工具格 अल्लाहेन
allāhena
अल्लाहाभ्याम्
allāhābhyām
अल्लाहैः / अल्लाहेभिः¹
allāhaiḥ / allāhebhiḥ¹
與格 अल्लाहाय
allāhāya
अल्लाहाभ्याम्
allāhābhyām
अल्लाहेभ्यः
allāhebhyaḥ
奪格 अल्लाहात्
allāhāt
अल्लाहाभ्याम्
allāhābhyām
अल्लाहेभ्यः
allāhebhyaḥ
屬格 अल्लाहस्य
allāhasya
अल्लाहयोः
allāhayoḥ
अल्लाहानाम्
allāhānām
方位格 अल्लाहे
allāhe
अल्लाहयोः
allāhayoḥ
अल्लाहेषु
allāheṣu
備注
  • ¹吠陀