跳转到内容

अल्लाह

維基詞典,自由的多語言詞典

印地語

[编辑]
印地語維基百科有一篇文章關於:
維基百科 hi

其他形式

[编辑]

詞源

[编辑]

古典波斯語 الله (allāh),源自阿拉伯語 اللّٰه (allāh)。首次記錄為古印地語 अलह (alaha)。對照旁遮普語 ਅੱਲਾਹ (allāh)ਅੱਲਾ (allā) / اللہ (allāh, allā)孟加拉語 আল্লাহ (allah)馬拉雅拉姆語 അല്ലാഹു (allāhu)

發音

[编辑]

名詞

[编辑]

अल्लाह (allāhm (烏爾都語寫法 اَللہ)

  1. (伊斯蘭教) 真主安拉/阿拉
  2. 近義詞:參見Thesaurus:भगवान

變格

[编辑]

派生詞彙

[编辑]

派生語彙

[编辑]
  • 新梵語: अल्लाह (allāha)

延伸閱讀

[编辑]

梵語

[编辑]

其他寫法

[编辑]

詞源

[编辑]

印度斯坦語 اَللہ (allh) / अल्लाह (allāh)

發音

[编辑]

名詞

[编辑]

अल्लाह (allāha) 詞幹m (新詞)

  1. (伊斯蘭教)

變格

[编辑]
陽性 a-詞幹अल्लाह 的變格
單數 雙數 複數
主格 अल्लाहः (allāhaḥ) अल्लाहौ (allāhau)
अल्लाहा¹ (allāhā¹)
अल्लाहाः (allāhāḥ)
अल्लाहासः¹ (allāhāsaḥ¹)
呼格 अल्लाह (allāha) अल्लाहौ (allāhau)
अल्लाहा¹ (allāhā¹)
अल्लाहाः (allāhāḥ)
अल्लाहासः¹ (allāhāsaḥ¹)
賓格 अल्लाहम् (allāham) अल्लाहौ (allāhau)
अल्लाहा¹ (allāhā¹)
अल्लाहान् (allāhān)
工具格 अल्लाहेन (allāhena) अल्लाहाभ्याम् (allāhābhyām) अल्लाहैः (allāhaiḥ)
अल्लाहेभिः¹ (allāhebhiḥ¹)
與格 अल्लाहाय (allāhāya) अल्लाहाभ्याम् (allāhābhyām) अल्लाहेभ्यः (allāhebhyaḥ)
奪格 अल्लाहात् (allāhāt) अल्लाहाभ्याम् (allāhābhyām) अल्लाहेभ्यः (allāhebhyaḥ)
屬格 अल्लाहस्य (allāhasya) अल्लाहयोः (allāhayoḥ) अल्लाहानाम् (allāhānām)
方位格 अल्लाहे (allāhe) अल्लाहयोः (allāhayoḥ) अल्लाहेषु (allāheṣu)
  • ¹吠陀