अङ्क

維基詞典,自由的多語言詞典

梵語[編輯]

其他書寫系統[編輯]

發音[編輯]

詞源[編輯]

源自原始印度-雅利安語 *Hankás,源自原始印度-伊朗語 *Hánkas,源自原始印歐語 *h₂ónkos,源自*h₂enk- (彎,曲)。同源詞有古希臘語 ὄγκος (ónkos)拉丁語 uncus古東斯拉夫語 паукъ (paukŭ)

名詞[編輯]

अङ्क (aṅkám

    • RV 1.162.13d
      यन नीक्षणं मांस्पचन्या उखाया या पात्राणि यूष्णासेचनानि |
      ऊष्मण्यापिधाना चरूणामङकाः सूनाःपरि भूषन्त्यश्वम ||
      yan nīkṣaṇaṃ māṃspacanyā ukhāyā yā pātrāṇi yūṣṇaāsecanāni |
      ūṣmaṇyāpidhānā carūṇāmaṅkāḥ sūnāḥpari bhūṣantyaśvam ||
  1. (用雙數) 雙輪馬車的一半
  2. 彎曲
  3. 人體的弧線 尤指女性的臀部上部部分,懷孕嬰兒的地方,因此常等於「胸部」或「大腿」
  4. 身體
  5. 近處四處
  6. 手臂彎曲處
  7. 鈎狀或彎曲的器械
  8. 曲線弧線
  9. 烙印在動物身上的)數字記號
  10. 任何記號筆畫印記
  11. 數字
  12. 數字
  13. 係數
  14. 戲劇的一
  15. 戲劇
  16. 打架
  17. 罪過罪行

變格[編輯]

अङ्क (aṅká)的陽性a-詞幹變格
單數 雙數 複數
主格 अङ्कः
aṅkáḥ
अङ्कौ
aṅkaú
अङ्काः / अङ्कासः¹
aṅkā́ḥ / aṅkā́saḥ¹
呼格 अङ्क
áṅka
अङ्कौ
áṅkau
अङ्काः / अङ्कासः¹
áṅkāḥ / áṅkāsaḥ¹
賓格 अङ्कम्
aṅkám
अङ्कौ
aṅkaú
अङ्कान्
aṅkā́n
工具格 अङ्केन
aṅkéna
अङ्काभ्याम्
aṅkā́bhyām
अङ्कैः / अङ्केभिः¹
aṅkaíḥ / aṅkébhiḥ¹
與格 अङ्काय
aṅkā́ya
अङ्काभ्याम्
aṅkā́bhyām
अङ्केभ्यः
aṅkébhyaḥ
奪格 अङ्कात्
aṅkā́t
अङ्काभ्याम्
aṅkā́bhyām
अङ्केभ्यः
aṅkébhyaḥ
屬格 अङ्कस्य
aṅkásya
अङ्कयोः
aṅkáyoḥ
अङ्कानाम्
aṅkā́nām
方位格 अङ्के
aṅké
अङ्कयोः
aṅkáyoḥ
अङ्केषु
aṅkéṣu
備注
  • ¹吠陀

派生語彙[編輯]

參考資料[編輯]