सा

维基词典,自由的多语言词典

梵语[编辑]

词源 1[编辑]

名词[编辑]

सा () (f

  1. 吉祥天女雪山神女的名字。
变格[编辑]
सा 的阴性 ā-词干变格
主格单数 सा ()
属格单数 सायाः (sāyāḥ)
单数 双数 复数
主格 सा () से (se) साः (sāḥ)
呼格 से (se) से (se) साः (sāḥ)
宾格 साम् (sām) से (se) साः (sāḥ)
工具格 सया (sayā) साभ्याम् (sābhyām) साभिः (sābhiḥ)
与格 सायै (sāyai) साभ्याम् (sābhyām) साभ्यः (sābhyaḥ)
离格 सायाः (sāyāḥ) साभ्याम् (sābhyām) साभ्यः (sābhyaḥ)
属格 सायाः (sāyāḥ) सयोः (sayoḥ) सानाम् (sānām)
位格 सायाम् (sāyām) सयोः (sayoḥ) सासु (sāsu)

词源 2[编辑]

词根 √san to procure(获得), bestow(给予), give(供给), distribute(分发)的弱形式。

形容词[编辑]

सा () (f

  1. giving(供给的), bestowing(给予的), granting(授予的)(通常在复合词的结尾处)
    अप्सा (ap-sā)giving water
    अश्वसा (aśva-sā)gaining or procuring horses

词源 3[编辑]

来自原始印欧语 *séh₂。还赋予了阳性和中性形式  (), तद् (tád)

代词[编辑]

सा (sā́) (f

  1. (第三人称代词) she(她)
变格[编辑]
सा 的变格
主格单数 सा (sā) (sā (sā))
属格单数 तस्याः (tasyāḥ) (tasyāḥ (tasyāḥ))
单数 双数 复数
主格 सा (sā) (sā (sā)) ते (te) (te (te)) ताः (tāḥ) (tāḥ (tāḥ))
呼格
宾格 ताम् (tām) (tām (tām)) ते (te) (te (te)) ताः (tāḥ) (tāḥ (tāḥ))
工具格 तया (tayā) (tayā (tayā)) ताभ्याम् (tābhyām) (tābhyām (tābhyām)) ताभिः (tābhiḥ) (tābhiḥ (tābhiḥ))
与格 तस्यै (tasyai) (tasyai (tasyai)) ताभ्याम् (tābhyām) (tābhyām (tābhyām)) ताभ्यः (tābhyaḥ) (tābhyaḥ (tābhyaḥ))
离格 तस्याः (tasyāḥ), ततः (tataḥ) (tasyāḥ (tasyāḥ), tataḥ (tataḥ)) ताभ्याम् (tābhyām), ततः (tataḥ) (tābhyām (tābhyām), tataḥ (tataḥ)) ताभ्यः (tābhyaḥ), ततः (tataḥ) (tābhyaḥ (tābhyaḥ), tataḥ (tataḥ))
属格 तस्याः (tasyāḥ) (tasyāḥ (tasyāḥ)) तयोः (tayoḥ) (tayoḥ (tayoḥ)) तासाम् (tāsām) (tāsām (tāsām))
位格 तस्याम् (tasyām) (tasyām (tasyām)) तयोः (tayoḥ) (tayoḥ (tayoḥ)) तासु (tāsu) (tāsu (tāsu))

引用[编辑]