शाक

维基词典,自由的多语言词典
参见:शक

印地语[编辑]

词源[编辑]

借自梵语 शाक (śāka)साग (sāg)同源对似词

发音[编辑]

名词[编辑]

शाक (śākm f 遵词义

  1. 蔬菜
    近义词: सब्ज़ी (sabzī)साग (sāg)भाजी (bhājī)
  2. 香草

变格[编辑]

相关词汇[编辑]

参考资料[编辑]

梵语[编辑]

词源1[编辑]

源自古波斯语 𐎿𐎣 (Saka)

发音[编辑]

专有名词[编辑]

शाक (śākam

  1. 塞迦人印度-斯基泰人
  2. 塞迦纪年

词源2[编辑]

(此词的语源缺失或不完整。请协助添加,或在茶室进行讨论。)

名词[编辑]

शाक (śākam n

  1. 蔬菜
  2. 香草
变格[编辑]
शाक (śāka)的阳性a-词干变格
单数 双数 复数
主格 शाकः
śākaḥ
शाकौ
śākau
शाकाः / शाकासः¹
śākāḥ / śākāsaḥ¹
呼格 शाक
śāka
शाकौ
śākau
शाकाः / शाकासः¹
śākāḥ / śākāsaḥ¹
宾格 शाकम्
śākam
शाकौ
śākau
शाकान्
śākān
工具格 शाकेन
śākena
शाकाभ्याम्
śākābhyām
शाकैः / शाकेभिः¹
śākaiḥ / śākebhiḥ¹
与格 शाकाय
śākāya
शाकाभ्याम्
śākābhyām
शाकेभ्यः
śākebhyaḥ
夺格 शाकात्
śākāt
शाकाभ्याम्
śākābhyām
शाकेभ्यः
śākebhyaḥ
属格 शाकस्य
śākasya
शाकयोः
śākayoḥ
शाकानाम्
śākānām
方位格 शाके
śāke
शाकयोः
śākayoḥ
शाकेषु
śākeṣu
备注
  • ¹吠陀
शाक (śāka)的中性a-词干变格
单数 双数 复数
主格 शाकम्
śākam
शाके
śāke
शाकानि / शाका¹
śākāni / śākā¹
呼格 शाक
śāka
शाके
śāke
शाकानि / शाका¹
śākāni / śākā¹
宾格 शाकम्
śākam
शाके
śāke
शाकानि / शाका¹
śākāni / śākā¹
工具格 शाकेन
śākena
शाकाभ्याम्
śākābhyām
शाकैः / शाकेभिः¹
śākaiḥ / śākebhiḥ¹
与格 शाकाय
śākāya
शाकाभ्याम्
śākābhyām
शाकेभ्यः
śākebhyaḥ
夺格 शाकात्
śākāt
शाकाभ्याम्
śākābhyām
शाकेभ्यः
śākebhyaḥ
属格 शाकस्य
śākasya
शाकयोः
śākayoḥ
शाकानाम्
śākānām
方位格 शाके
śāke
शाकयोः
śākayoḥ
शाकेषु
śākeṣu
备注
  • ¹吠陀
派生词汇[编辑]
派生语汇[编辑]