शाक

維基詞典,自由的多語言詞典
參見:शक

印地語[编辑]

詞源[编辑]

借自梵語 शाक (śāka)साग (sāg)同源對似詞

發音[编辑]

名詞[编辑]

शाक (śākm f 遵詞義

  1. 蔬菜
    近義詞: सब्ज़ी (sabzī)साग (sāg)भाजी (bhājī)
  2. 香草

變格[编辑]

相關詞彙[编辑]

參考資料[编辑]

梵語[编辑]

詞源1[编辑]

源自古波斯語 𐎿𐎣 (Saka)

發音[编辑]

專有名詞[编辑]

शाक (śākam

  1. 塞迦人印度-斯基泰人
  2. 塞迦紀年

詞源2[编辑]

(此詞的語源缺失或不完整。請協助添加,或在茶室進行討論。)

名詞[编辑]

शाक (śākam n

  1. 蔬菜
  2. 香草
變格[编辑]
शाक (śāka)的陽性a-詞幹變格
單數 雙數 複數
主格 शाकः
śākaḥ
शाकौ
śākau
शाकाः / शाकासः¹
śākāḥ / śākāsaḥ¹
呼格 शाक
śāka
शाकौ
śākau
शाकाः / शाकासः¹
śākāḥ / śākāsaḥ¹
賓格 शाकम्
śākam
शाकौ
śākau
शाकान्
śākān
工具格 शाकेन
śākena
शाकाभ्याम्
śākābhyām
शाकैः / शाकेभिः¹
śākaiḥ / śākebhiḥ¹
與格 शाकाय
śākāya
शाकाभ्याम्
śākābhyām
शाकेभ्यः
śākebhyaḥ
奪格 शाकात्
śākāt
शाकाभ्याम्
śākābhyām
शाकेभ्यः
śākebhyaḥ
屬格 शाकस्य
śākasya
शाकयोः
śākayoḥ
शाकानाम्
śākānām
方位格 शाके
śāke
शाकयोः
śākayoḥ
शाकेषु
śākeṣu
備注
  • ¹吠陀
शाक (śāka)的中性a-詞幹變格
單數 雙數 複數
主格 शाकम्
śākam
शाके
śāke
शाकानि / शाका¹
śākāni / śākā¹
呼格 शाक
śāka
शाके
śāke
शाकानि / शाका¹
śākāni / śākā¹
賓格 शाकम्
śākam
शाके
śāke
शाकानि / शाका¹
śākāni / śākā¹
工具格 शाकेन
śākena
शाकाभ्याम्
śākābhyām
शाकैः / शाकेभिः¹
śākaiḥ / śākebhiḥ¹
與格 शाकाय
śākāya
शाकाभ्याम्
śākābhyām
शाकेभ्यः
śākebhyaḥ
奪格 शाकात्
śākāt
शाकाभ्याम्
śākābhyām
शाकेभ्यः
śākebhyaḥ
屬格 शाकस्य
śākasya
शाकयोः
śākayoḥ
शाकानाम्
śākānām
方位格 शाके
śāke
शाकयोः
śākayoḥ
शाकेषु
śākeṣu
備注
  • ¹吠陀
派生詞彙[编辑]
派生語彙[编辑]