रै

维基词典,自由的多语言词典

梵语[编辑]

词源[编辑]

继承原始印度-伊朗语 *raHíš继承原始印欧语 *reh₁ís (财产,财富)。同源词包括拉丁语 rēsरयि (rayi)同源对似词

发音[编辑]

名词[编辑]

रै (raím

  1. 财产财富

变格[编辑]

रा ()的阳性ā-词干变格
单数 双数 复数
主格 रास्
rā́s
रायौ
rā́yau
रायस्
rā́yas
呼格 रास्
rā́s
रायौ
rā́yau
रायस्
rā́yas
宾格 रायम् / राम्
rā́yam / rā́m
रायौ
rā́yau
रायस् / रायस् / रास्
rā́yas / rāyás / rā́s
工具格 राया / राय्या
rāyā́ / rāyyā́
राभ्याम्
rābhyā́m
राभिस्
rābhís
与格 राये
rāyé
राभ्याम्
rābhyā́m
राभ्यस्
rābhyás
夺格 रायस्
rāyás
राभ्याम्
rābhyā́m
राभ्यस्
rābhyás
属格 रायस् / रायस्
rāyás / rā́yas
रायोस्
rāyós
रायाम् / रायअम् / राय्यम्
rāyā́m / rāyáam / rāyyám
方位格 रायि
rāyí
रायोस्
rāyós
रासु
rāsú
रा (rā́)的阴性ā-词干变格
单数 双数 复数
主格 राः
rā́ḥ
रौ
raú
राः
rā́ḥ
呼格 राः
rā́ḥ
रौ
raú
राः
rā́ḥ
宾格 राम्
rā́m
रौ
raú
राः / रः¹
rā́ḥ / ráḥ¹
工具格 रा
rā́
राभ्याम्
rā́bhyām
राभिः
rā́bhiḥ
与格 रे
राभ्याम्
rā́bhyām
राभ्यः
rā́bhyaḥ
夺格 रः
ráḥ
राभ्याम्
rā́bhyām
राभ्यः
rā́bhyaḥ
属格 रः
ráḥ
रोः
róḥ
राणाम् / राम्¹
rā́ṇām / rā́m¹
方位格 रि
रोः
róḥ
रासु
rā́su
备注
  • ¹Perhaps