रै

維基詞典,自由的多語言詞典

梵語[编辑]

詞源[编辑]

繼承原始印度-伊朗語 *raHíš繼承原始印歐語 *reh₁ís (財產,財富)。同源詞包括拉丁語 rēsरयि (rayi)同源對似詞

發音[编辑]

名詞[编辑]

रै (raím

  1. 財產財富

變格[编辑]

रा ()的陽性ā-詞幹變格
單數 雙數 複數
主格 रास्
rā́s
रायौ
rā́yau
रायस्
rā́yas
呼格 रास्
rā́s
रायौ
rā́yau
रायस्
rā́yas
賓格 रायम् / राम्
rā́yam / rā́m
रायौ
rā́yau
रायस् / रायस् / रास्
rā́yas / rāyás / rā́s
工具格 राया / राय्या
rāyā́ / rāyyā́
राभ्याम्
rābhyā́m
राभिस्
rābhís
與格 राये
rāyé
राभ्याम्
rābhyā́m
राभ्यस्
rābhyás
奪格 रायस्
rāyás
राभ्याम्
rābhyā́m
राभ्यस्
rābhyás
屬格 रायस् / रायस्
rāyás / rā́yas
रायोस्
rāyós
रायाम् / रायअम् / राय्यम्
rāyā́m / rāyáam / rāyyám
方位格 रायि
rāyí
रायोस्
rāyós
रासु
rāsú
रा (rā́)的陰性ā-詞幹變格
單數 雙數 複數
主格 राः
rā́ḥ
रौ
raú
राः
rā́ḥ
呼格 राः
rā́ḥ
रौ
raú
राः
rā́ḥ
賓格 राम्
rā́m
रौ
raú
राः / रः¹
rā́ḥ / ráḥ¹
工具格 रा
rā́
राभ्याम्
rā́bhyām
राभिः
rā́bhiḥ
與格 रे
राभ्याम्
rā́bhyām
राभ्यः
rā́bhyaḥ
奪格 रः
ráḥ
राभ्याम्
rā́bhyām
राभ्यः
rā́bhyaḥ
屬格 रः
ráḥ
रोः
róḥ
राणाम् / राम्¹
rā́ṇām / rā́m¹
方位格 रि
रोः
róḥ
रासु
rā́su
備注
  • ¹Perhaps