रुधिर

维基词典,自由的多语言词典

梵语[编辑]

其他文字[编辑]

词源[编辑]

源自原始印度-雅利安语 *Hrudʰrás,源自原始印度-伊朗语 *Hrudʰrás,源自原始印欧语 *h₁rudʰrós (红色),源自*h₁rewdʰ- (红色)。与阿维斯陀语 𐬭𐬀𐬊𐬌𐬜𐬌𐬙𐬀- (raoiδita-)古希腊语 ἐρυθρός (eruthrós)拉丁语 ruber吐火罗语A rtär吐火罗语B ratre教会斯拉夫语 рудъ (rudŭ)立陶宛语 raúdas古英语 rēad英语 red)同源。

原本应作 *rudhrá,插入 -i- 是受रुधिक्रा (rudhikrā́)的影响。

发音[编辑]

形容词[编辑]

रुधिर (rudhirá)

  1. 红色的,血色

变格[编辑]

रुधिर (rudhirá)的阳性a-词干变格
单数 双数 复数
主格 रुधिरः
rudhiráḥ
रुधिरौ
rudhiraú
रुधिराः / रुधिरासः¹
rudhirā́ḥ / rudhirā́saḥ¹
呼格 रुधिर
rúdhira
रुधिरौ
rúdhirau
रुधिराः / रुधिरासः¹
rúdhirāḥ / rúdhirāsaḥ¹
宾格 रुधिरम्
rudhirám
रुधिरौ
rudhiraú
रुधिरान्
rudhirā́n
工具格 रुधिरेण
rudhiréṇa
रुधिराभ्याम्
rudhirā́bhyām
रुधिरैः / रुधिरेभिः¹
rudhiraíḥ / rudhirébhiḥ¹
与格 रुधिराय
rudhirā́ya
रुधिराभ्याम्
rudhirā́bhyām
रुधिरेभ्यः
rudhirébhyaḥ
夺格 रुधिरात्
rudhirā́t
रुधिराभ्याम्
rudhirā́bhyām
रुधिरेभ्यः
rudhirébhyaḥ
属格 रुधिरस्य
rudhirásya
रुधिरयोः
rudhiráyoḥ
रुधिराणाम्
rudhirā́ṇām
方位格 रुधिरे
rudhiré
रुधिरयोः
rudhiráyoḥ
रुधिरेषु
rudhiréṣu
备注
  • ¹吠陀
रुधिरा (rudhirā́)的阴性ā-词干变格
单数 双数 复数
主格 रुधिरा
rudhirā́
रुधिरे
rudhiré
रुधिराः
rudhirā́ḥ
呼格 रुधिरे
rúdhire
रुधिरे
rúdhire
रुधिराः
rúdhirāḥ
宾格 रुधिराम्
rudhirā́m
रुधिरे
rudhiré
रुधिराः
rudhirā́ḥ
工具格 रुधिरया / रुधिरा¹
rudhiráyā / rudhirā́¹
रुधिराभ्याम्
rudhirā́bhyām
रुधिराभिः
rudhirā́bhiḥ
与格 रुधिरायै
rudhirā́yai
रुधिराभ्याम्
rudhirā́bhyām
रुधिराभ्यः
rudhirā́bhyaḥ
夺格 रुधिरायाः
rudhirā́yāḥ
रुधिराभ्याम्
rudhirā́bhyām
रुधिराभ्यः
rudhirā́bhyaḥ
属格 रुधिरायाः
rudhirā́yāḥ
रुधिरयोः
rudhiráyoḥ
रुधिराणाम्
rudhirā́ṇām
方位格 रुधिरायाम्
rudhirā́yām
रुधिरयोः
rudhiráyoḥ
रुधिरासु
rudhirā́su
备注
  • ¹吠陀
रुधिर (rudhirá)的中性a-词干变格
单数 双数 复数
主格 रुधिरम्
rudhirám
रुधिरे
rudhiré
रुधिराणि / रुधिरा¹
rudhirā́ṇi / rudhirā́¹
呼格 रुधिर
rúdhira
रुधिरे
rúdhire
रुधिराणि / रुधिरा¹
rúdhirāṇi / rúdhirā¹
宾格 रुधिरम्
rudhirám
रुधिरे
rudhiré
रुधिराणि / रुधिरा¹
rudhirā́ṇi / rudhirā́¹
工具格 रुधिरेण
rudhiréṇa
रुधिराभ्याम्
rudhirā́bhyām
रुधिरैः / रुधिरेभिः¹
rudhiraíḥ / rudhirébhiḥ¹
与格 रुधिराय
rudhirā́ya
रुधिराभ्याम्
rudhirā́bhyām
रुधिरेभ्यः
rudhirébhyaḥ
夺格 रुधिरात्
rudhirā́t
रुधिराभ्याम्
rudhirā́bhyām
रुधिरेभ्यः
rudhirébhyaḥ
属格 रुधिरस्य
rudhirásya
रुधिरयोः
rudhiráyoḥ
रुधिराणाम्
rudhirā́ṇām
方位格 रुधिरे
rudhiré
रुधिरयोः
rudhiráyoḥ
रुधिरेषु
rudhiréṣu
备注
  • ¹吠陀

衍生词汇[编辑]

名词[编辑]

रुधिर (rudhirám

  1. 火星
  2. 一种宝石(对比रुधिराख्य (rudhirā*khya)

变格[编辑]

रुधिर (rudhirá)的阳性a-词干变格
单数 双数 复数
主格 रुधिरः
rudhiráḥ
रुधिरौ
rudhiraú
रुधिराः / रुधिरासः¹
rudhirā́ḥ / rudhirā́saḥ¹
呼格 रुधिर
rúdhira
रुधिरौ
rúdhirau
रुधिराः / रुधिरासः¹
rúdhirāḥ / rúdhirāsaḥ¹
宾格 रुधिरम्
rudhirám
रुधिरौ
rudhiraú
रुधिरान्
rudhirā́n
工具格 रुधिरेण
rudhiréṇa
रुधिराभ्याम्
rudhirā́bhyām
रुधिरैः / रुधिरेभिः¹
rudhiraíḥ / rudhirébhiḥ¹
与格 रुधिराय
rudhirā́ya
रुधिराभ्याम्
rudhirā́bhyām
रुधिरेभ्यः
rudhirébhyaḥ
夺格 रुधिरात्
rudhirā́t
रुधिराभ्याम्
rudhirā́bhyām
रुधिरेभ्यः
rudhirébhyaḥ
属格 रुधिरस्य
rudhirásya
रुधिरयोः
rudhiráyoḥ
रुधिराणाम्
rudhirā́ṇām
方位格 रुधिरे
rudhiré
रुधिरयोः
rudhiráyoḥ
रुधिरेषु
rudhiréṣu
备注
  • ¹吠陀

名词[编辑]

रुधिर (rudhirán

  1. 番红花
  2. 城市名

变格[编辑]

रुधिर (rudhirá)的中性a-词干变格
单数 双数 复数
主格 रुधिरम्
rudhirám
रुधिरे
rudhiré
रुधिराणि / रुधिरा¹
rudhirā́ṇi / rudhirā́¹
呼格 रुधिर
rúdhira
रुधिरे
rúdhire
रुधिराणि / रुधिरा¹
rúdhirāṇi / rúdhirā¹
宾格 रुधिरम्
rudhirám
रुधिरे
rudhiré
रुधिराणि / रुधिरा¹
rudhirā́ṇi / rudhirā́¹
工具格 रुधिरेण
rudhiréṇa
रुधिराभ्याम्
rudhirā́bhyām
रुधिरैः / रुधिरेभिः¹
rudhiraíḥ / rudhirébhiḥ¹
与格 रुधिराय
rudhirā́ya
रुधिराभ्याम्
rudhirā́bhyām
रुधिरेभ्यः
rudhirébhyaḥ
夺格 रुधिरात्
rudhirā́t
रुधिराभ्याम्
rudhirā́bhyām
रुधिरेभ्यः
rudhirébhyaḥ
属格 रुधिरस्य
rudhirásya
रुधिरयोः
rudhiráyoḥ
रुधिराणाम्
rudhirā́ṇām
方位格 रुधिरे
rudhiré
रुधिरयोः
rudhiráyoḥ
रुधिरेषु
rudhiréṣu
备注
  • ¹吠陀

派生语汇[编辑]

  • 泰卢固语: రుధిరము (rudhiramu) (学术化借词)
  • 泰米尔语: உதிரம் (utiram) (学术化借词)

参考资料[编辑]