跳转到内容

भण्टाकी

维基词典,自由的多语言词典

梵语[编辑]

其他形式[编辑]

其他文字[编辑]

词源[编辑]

可能借自达罗毗荼语系。对照泰米尔语 வழுதனங்காய் (vaḻutaṉaṅkāy)

发音[编辑]

名词[编辑]

भण्टाकी (bhaṇṭākīf

  1. 茄子Solanum melongena

变格[编辑]

भण्टाकी 的阴性 ī-词干变格
主格单数 भण्टाकी (bhaṇṭākī)
属格单数 भण्टाक्याः (bhaṇṭākyāḥ)
单数 双数 复数
主格 भण्टाकी (bhaṇṭākī) भण्टाक्यौ (bhaṇṭākyau) भण्टाक्यः (bhaṇṭākyaḥ)
呼格 भण्टाकि (bhaṇṭāki) भण्टाक्यौ (bhaṇṭākyau) भण्टाक्यः (bhaṇṭākyaḥ)
宾格 भण्टाकीम् (bhaṇṭākīm) भण्टाक्यौ (bhaṇṭākyau) भण्टाकीः (bhaṇṭākīḥ)
工具格 भण्टाक्या (bhaṇṭākyā) भण्टाकीभ्याम् (bhaṇṭākībhyām) भण्टाकीभिः (bhaṇṭākībhiḥ)
与格 भण्टाक्यै (bhaṇṭākyai) भण्टाकीभ्याम् (bhaṇṭākībhyām) भण्टाकीभ्यः (bhaṇṭākībhyaḥ)
离格 भण्टाक्याः (bhaṇṭākyāḥ) भण्टाकीभ्याम् (bhaṇṭākībhyām) भण्टाकीभ्यः (bhaṇṭākībhyaḥ)
属格 भण्टाक्याः (bhaṇṭākyāḥ) भण्टाक्योः (bhaṇṭākyoḥ) भण्टाकीनाम् (bhaṇṭākīnām)
位格 भण्टाक्याम् (bhaṇṭākyām) भण्टाक्योः (bhaṇṭākyoḥ) भण्टाकीषु (bhaṇṭākīṣu)

近义词[编辑]

派生语汇[编辑]

参考资料[编辑]