भण्टाकी

維基詞典,自由的多語言詞典

梵語[编辑]

其他形式[编辑]

其他文字[编辑]

詞源[编辑]

可能借自達羅毗荼語系。對照泰米爾語 வழுதனங்காய் (vaḻutaṉaṅkāy)

發音[编辑]

名詞[编辑]

भण्टाकी (bhaṇṭākīf

  1. 茄子Solanum melongena

變格[编辑]

भण्टाकी 的陰性 ī-詞幹變格
主格單數 भण्टाकी (bhaṇṭākī)
屬格單數 भण्टाक्याः (bhaṇṭākyāḥ)
單數 雙數 複數
主格 भण्टाकी (bhaṇṭākī) भण्टाक्यौ (bhaṇṭākyau) भण्टाक्यः (bhaṇṭākyaḥ)
呼格 भण्टाकि (bhaṇṭāki) भण्टाक्यौ (bhaṇṭākyau) भण्टाक्यः (bhaṇṭākyaḥ)
賓格 भण्टाकीम् (bhaṇṭākīm) भण्टाक्यौ (bhaṇṭākyau) भण्टाकीः (bhaṇṭākīḥ)
工具格 भण्टाक्या (bhaṇṭākyā) भण्टाकीभ्याम् (bhaṇṭākībhyām) भण्टाकीभिः (bhaṇṭākībhiḥ)
與格 भण्टाक्यै (bhaṇṭākyai) भण्टाकीभ्याम् (bhaṇṭākībhyām) भण्टाकीभ्यः (bhaṇṭākībhyaḥ)
離格 भण्टाक्याः (bhaṇṭākyāḥ) भण्टाकीभ्याम् (bhaṇṭākībhyām) भण्टाकीभ्यः (bhaṇṭākībhyaḥ)
屬格 भण्टाक्याः (bhaṇṭākyāḥ) भण्टाक्योः (bhaṇṭākyoḥ) भण्टाकीनाम् (bhaṇṭākīnām)
位格 भण्टाक्याम् (bhaṇṭākyām) भण्टाक्योः (bhaṇṭākyoḥ) भण्टाकीषु (bhaṇṭākīṣu)

近義詞[编辑]

派生語彙[编辑]

參考資料[编辑]