पानीय

维基词典,自由的多语言词典

巴利语[编辑]

其他形式[编辑]

名词[编辑]

पानीय n

  1. pānīya天城文形式

梵语[编辑]

其他形式[编辑]

词源[编辑]

源自 पा (, ) +‎ -अनीय (-anīya, 组成将来被动分词的后缀)。字面意思是“要被喝的东西”。

名词[编辑]

पानीय (pānīyan

  1. 近义词: 参见Thesaurus:जल
  2. 饮料

变格[编辑]

पानीय (pānīya)的中性a-词干变格
单数 双数 复数
主格 पानीयम्
pānīyam
पानीये
pānīye
पानीयानि / पानीया¹
pānīyāni / pānīyā¹
呼格 पानीय
pānīya
पानीये
pānīye
पानीयानि / पानीया¹
pānīyāni / pānīyā¹
宾格 पानीयम्
pānīyam
पानीये
pānīye
पानीयानि / पानीया¹
pānīyāni / pānīyā¹
工具格 पानीयेन
pānīyena
पानीयाभ्याम्
pānīyābhyām
पानीयैः / पानीयेभिः¹
pānīyaiḥ / pānīyebhiḥ¹
与格 पानीयाय
pānīyāya
पानीयाभ्याम्
pānīyābhyām
पानीयेभ्यः
pānīyebhyaḥ
夺格 पानीयात्
pānīyāt
पानीयाभ्याम्
pānīyābhyām
पानीयेभ्यः
pānīyebhyaḥ
属格 पानीयस्य
pānīyasya
पानीययोः
pānīyayoḥ
पानीयानाम्
pānīyānām
方位格 पानीये
pānīye
पानीययोः
pānīyayoḥ
पानीयेषु
pānīyeṣu
备注
  • ¹吠陀

派生语汇[编辑]

  • 普拉克里特语: 𑀧𑀸𑀡𑀻𑀅 (pāṇīa) (至此查阅更多衍生词汇)

形容词[编辑]

पानीय (pānīya)

  1. 饮用
  2. 要被喝的
  3. (古旧) 要被保护珍藏

变格[编辑]

पानीया (pānīyā)的阳性ā-词干变格
单数 双数 复数
主格 पानीया
pānīyā
पानीये
pānīye
पानीयाः
pānīyāḥ
呼格 पानीये
pānīye
पानीये
pānīye
पानीयाः
pānīyāḥ
宾格 पानीयाम्
pānīyām
पानीये
pānīye
पानीयाः
pānīyāḥ
工具格 पानीयया / पानीया¹
pānīyayā / pānīyā¹
पानीयाभ्याम्
pānīyābhyām
पानीयाभिः
pānīyābhiḥ
与格 पानीयायै
pānīyāyai
पानीयाभ्याम्
pānīyābhyām
पानीयाभ्यः
pānīyābhyaḥ
夺格 पानीयायाः
pānīyāyāḥ
पानीयाभ्याम्
pānīyābhyām
पानीयाभ्यः
pānīyābhyaḥ
属格 पानीयायाः
pānīyāyāḥ
पानीययोः
pānīyayoḥ
पानीयानाम्
pānīyānām
方位格 पानीयायाम्
pānīyāyām
पानीययोः
pānīyayoḥ
पानीयासु
pānīyāsu
备注
  • ¹吠陀
पानीया (pānīyā)的阴性ā-词干变格
单数 双数 复数
主格 पानीया
pānīyā
पानीये
pānīye
पानीयाः
pānīyāḥ
呼格 पानीये
pānīye
पानीये
pānīye
पानीयाः
pānīyāḥ
宾格 पानीयाम्
pānīyām
पानीये
pānīye
पानीयाः
pānīyāḥ
工具格 पानीयया / पानीया¹
pānīyayā / pānīyā¹
पानीयाभ्याम्
pānīyābhyām
पानीयाभिः
pānīyābhiḥ
与格 पानीयायै
pānīyāyai
पानीयाभ्याम्
pānīyābhyām
पानीयाभ्यः
pānīyābhyaḥ
夺格 पानीयायाः
pānīyāyāḥ
पानीयाभ्याम्
pānīyābhyām
पानीयाभ्यः
pānīyābhyaḥ
属格 पानीयायाः
pānīyāyāḥ
पानीययोः
pānīyayoḥ
पानीयानाम्
pānīyānām
方位格 पानीयायाम्
pānīyāyām
पानीययोः
pānīyayoḥ
पानीयासु
pānīyāsu
备注
  • ¹吠陀
पानीया (pānīyā)的中性ā-词干变格
单数 双数 复数
主格 पानीया
pānīyā
पानीये
pānīye
पानीयाः
pānīyāḥ
呼格 पानीये
pānīye
पानीये
pānīye
पानीयाः
pānīyāḥ
宾格 पानीयाम्
pānīyām
पानीये
pānīye
पानीयाः
pānīyāḥ
工具格 पानीयया / पानीया¹
pānīyayā / pānīyā¹
पानीयाभ्याम्
pānīyābhyām
पानीयाभिः
pānīyābhiḥ
与格 पानीयायै
pānīyāyai
पानीयाभ्याम्
pānīyābhyām
पानीयाभ्यः
pānīyābhyaḥ
夺格 पानीयायाः
pānīyāyāḥ
पानीयाभ्याम्
pānīyābhyām
पानीयाभ्यः
pānīyābhyaḥ
属格 पानीयायाः
pānīyāyāḥ
पानीययोः
pānīyayoḥ
पानीयानाम्
pānīyānām
方位格 पानीयायाम्
pānīyāyām
पानीययोः
pānīyayoḥ
पानीयासु
pānīyāsu
备注
  • ¹吠陀

派生语汇[编辑]

参考资料[编辑]