पानीय

維基詞典,自由的多語言詞典

巴利語[编辑]

其他形式[编辑]

名詞[编辑]

पानीय n

  1. pānīya天城文形式

梵語[编辑]

其他形式[编辑]

詞源[编辑]

源自 पा (, ) +‎ -अनीय (-anīya, 組成將來被動分詞的後綴)。字面意思是「要被喝的東西」。

名詞[编辑]

पानीय (pānīyan

  1. 近義詞: 參見Thesaurus:जल
  2. 飲料

變格[编辑]

पानीय (pānīya)的中性a-詞幹變格
單數 雙數 複數
主格 पानीयम्
pānīyam
पानीये
pānīye
पानीयानि / पानीया¹
pānīyāni / pānīyā¹
呼格 पानीय
pānīya
पानीये
pānīye
पानीयानि / पानीया¹
pānīyāni / pānīyā¹
賓格 पानीयम्
pānīyam
पानीये
pānīye
पानीयानि / पानीया¹
pānīyāni / pānīyā¹
工具格 पानीयेन
pānīyena
पानीयाभ्याम्
pānīyābhyām
पानीयैः / पानीयेभिः¹
pānīyaiḥ / pānīyebhiḥ¹
與格 पानीयाय
pānīyāya
पानीयाभ्याम्
pānīyābhyām
पानीयेभ्यः
pānīyebhyaḥ
奪格 पानीयात्
pānīyāt
पानीयाभ्याम्
pānīyābhyām
पानीयेभ्यः
pānīyebhyaḥ
屬格 पानीयस्य
pānīyasya
पानीययोः
pānīyayoḥ
पानीयानाम्
pānīyānām
方位格 पानीये
pānīye
पानीययोः
pānīyayoḥ
पानीयेषु
pānīyeṣu
備注
  • ¹吠陀

派生語彙[编辑]

  • 普拉克里特語: 𑀧𑀸𑀡𑀻𑀅 (pāṇīa) (至此查閱更多衍生詞彙)

形容詞[编辑]

पानीय (pānīya)

  1. 飲用
  2. 要被喝的
  3. (古舊) 要被保護珍藏

變格[编辑]

पानीया (pānīyā)的陽性ā-詞幹變格
單數 雙數 複數
主格 पानीया
pānīyā
पानीये
pānīye
पानीयाः
pānīyāḥ
呼格 पानीये
pānīye
पानीये
pānīye
पानीयाः
pānīyāḥ
賓格 पानीयाम्
pānīyām
पानीये
pānīye
पानीयाः
pānīyāḥ
工具格 पानीयया / पानीया¹
pānīyayā / pānīyā¹
पानीयाभ्याम्
pānīyābhyām
पानीयाभिः
pānīyābhiḥ
與格 पानीयायै
pānīyāyai
पानीयाभ्याम्
pānīyābhyām
पानीयाभ्यः
pānīyābhyaḥ
奪格 पानीयायाः
pānīyāyāḥ
पानीयाभ्याम्
pānīyābhyām
पानीयाभ्यः
pānīyābhyaḥ
屬格 पानीयायाः
pānīyāyāḥ
पानीययोः
pānīyayoḥ
पानीयानाम्
pānīyānām
方位格 पानीयायाम्
pānīyāyām
पानीययोः
pānīyayoḥ
पानीयासु
pānīyāsu
備注
  • ¹吠陀
पानीया (pānīyā)的陰性ā-詞幹變格
單數 雙數 複數
主格 पानीया
pānīyā
पानीये
pānīye
पानीयाः
pānīyāḥ
呼格 पानीये
pānīye
पानीये
pānīye
पानीयाः
pānīyāḥ
賓格 पानीयाम्
pānīyām
पानीये
pānīye
पानीयाः
pānīyāḥ
工具格 पानीयया / पानीया¹
pānīyayā / pānīyā¹
पानीयाभ्याम्
pānīyābhyām
पानीयाभिः
pānīyābhiḥ
與格 पानीयायै
pānīyāyai
पानीयाभ्याम्
pānīyābhyām
पानीयाभ्यः
pānīyābhyaḥ
奪格 पानीयायाः
pānīyāyāḥ
पानीयाभ्याम्
pānīyābhyām
पानीयाभ्यः
pānīyābhyaḥ
屬格 पानीयायाः
pānīyāyāḥ
पानीययोः
pānīyayoḥ
पानीयानाम्
pānīyānām
方位格 पानीयायाम्
pānīyāyām
पानीययोः
pānīyayoḥ
पानीयासु
pānīyāsu
備注
  • ¹吠陀
पानीया (pānīyā)的中性ā-詞幹變格
單數 雙數 複數
主格 पानीया
pānīyā
पानीये
pānīye
पानीयाः
pānīyāḥ
呼格 पानीये
pānīye
पानीये
pānīye
पानीयाः
pānīyāḥ
賓格 पानीयाम्
pānīyām
पानीये
pānīye
पानीयाः
pānīyāḥ
工具格 पानीयया / पानीया¹
pānīyayā / pānīyā¹
पानीयाभ्याम्
pānīyābhyām
पानीयाभिः
pānīyābhiḥ
與格 पानीयायै
pānīyāyai
पानीयाभ्याम्
pānīyābhyām
पानीयाभ्यः
pānīyābhyaḥ
奪格 पानीयायाः
pānīyāyāḥ
पानीयाभ्याम्
pānīyābhyām
पानीयाभ्यः
pānīyābhyaḥ
屬格 पानीयायाः
pānīyāyāḥ
पानीययोः
pānīyayoḥ
पानीयानाम्
pānīyānām
方位格 पानीयायाम्
pānīyāyām
पानीययोः
pānīyayoḥ
पानीयासु
pānīyāsu
備注
  • ¹吠陀

派生語彙[编辑]

參考資料[编辑]