पवन

维基词典,自由的多语言词典

印地语[编辑]

词源[编辑]

借自梵语 पवन (pavana)

发音[编辑]

名词[编辑]

पवन (pavanm (乌尔都语写法 پون)

  1. 空气
    पवन-चक्की टूट गई है।pavan-cakkī ṭūṭ gaī hai.车坏掉了。
    近义词: वायु (vāyu)अनिल (anil)समीर (samīr)हवा (havā)

变格[编辑]

参考资料[编辑]

梵语[编辑]

名词[编辑]

पवन (pávanam

  1. 空气风神
  2. 呼吸

变格[编辑]

पवन (pavana)的阳性a-词干变格
单数 双数 复数
主格 पवनः
pavanaḥ
पवनौ
pavanau
पवनाः / पवनासः¹
pavanāḥ / pavanāsaḥ¹
呼格 पवन
pavana
पवनौ
pavanau
पवनाः / पवनासः¹
pavanāḥ / pavanāsaḥ¹
宾格 पवनम्
pavanam
पवनौ
pavanau
पवनान्
pavanān
工具格 पवनेन
pavanena
पवनाभ्याम्
pavanābhyām
पवनैः / पवनेभिः¹
pavanaiḥ / pavanebhiḥ¹
与格 पवनाय
pavanāya
पवनाभ्याम्
pavanābhyām
पवनेभ्यः
pavanebhyaḥ
夺格 पवनात्
pavanāt
पवनाभ्याम्
pavanābhyām
पवनेभ्यः
pavanebhyaḥ
属格 पवनस्य
pavanasya
पवनयोः
pavanayoḥ
पवनानाम्
pavanānām
方位格 पवने
pavane
पवनयोः
pavanayoḥ
पवनेषु
pavaneṣu
备注
  • ¹吠陀

派生语汇[编辑]

  • 古吉拉特语: પવન (pavan)
  • 印地语: पवन (pavan)
  • 马来语: pawana
  • 泰米尔语: பவனம் (pavaṉam), பவனன் (pavaṉaṉ)