跳转到内容

अनिल

維基詞典,自由的多語言詞典

巴利語

[编辑]

其他字體

[编辑]

名詞

[编辑]

अनिल m

  1. anila天城文形式

梵語

[编辑]

詞源

[编辑]

源自原始印歐語 *h₂enh₁- (呼吸)(參見अन् (an呼吸))。對比古希臘語 ἄνεμος (ánemos風,微風), 古典亞美尼亞語 անձն (anjn), հողմ (hołm), 古弗里斯蘭語 omma (呼吸), 拉丁語 animus, anima

名詞

[编辑]

अनिल (ánila) 詞幹m

  1. 空氣

變格

[编辑]
陽性 a-詞幹अनिल 的變格
單數 雙數 複數
主格 अनिलः (ánilaḥ) अनिलौ (ánilau)
अनिला¹ (ánilā¹)
अनिलाः (ánilāḥ)
अनिलासः¹ (ánilāsaḥ¹)
呼格 अनिल (ánila) अनिलौ (ánilau)
अनिला¹ (ánilā¹)
अनिलाः (ánilāḥ)
अनिलासः¹ (ánilāsaḥ¹)
賓格 अनिलम् (ánilam) अनिलौ (ánilau)
अनिला¹ (ánilā¹)
अनिलान् (ánilān)
工具格 अनिलेन (ánilena) अनिलाभ्याम् (ánilābhyām) अनिलैः (ánilaiḥ)
अनिलेभिः¹ (ánilebhiḥ¹)
與格 अनिलाय (ánilāya) अनिलाभ्याम् (ánilābhyām) अनिलेभ्यः (ánilebhyaḥ)
奪格 अनिलात् (ánilāt) अनिलाभ्याम् (ánilābhyām) अनिलेभ्यः (ánilebhyaḥ)
屬格 अनिलस्य (ánilasya) अनिलयोः (ánilayoḥ) अनिलानाम् (ánilānām)
方位格 अनिले (ánile) अनिलयोः (ánilayoḥ) अनिलेषु (ánileṣu)
  • ¹吠陀

派生語彙

[编辑]