दार

维基词典,自由的多语言词典

都特利语[编辑]

词源[编辑]

源自梵语 द्वार (dvāra)

名词[编辑]

दार (dār)

印地语[编辑]

词源[编辑]

借自梵语 दार (dāra)

发音[编辑]

名词[编辑]

दार (dārf

  1. 妻子

变格[编辑]

孔卡尼语[编辑]

词源[编辑]

源自马哈拉施特拉普拉克里特语 𑀤𑀸𑀭 (dāra),源自梵语 द्वार (dvāra)。与马拉地语 दार (dār)同源。

名词[编辑]

दार (dār) (拉丁字母 dar,卡纳达文 ದಾರ್)

马拉地语[编辑]

马拉地语维基百科有一篇文章关于:
维基百科 mr

词源[编辑]

继承上古马拉地语 𑘟𑘰𑘨 (dāra)𑘟𑘰𑘨𑘹𑘽 (dāreṁ),源自马哈拉施特拉普拉克里特语 𑀤𑀸𑀭 (dāra),源自梵语 द्वार (dvāra),源自原始印度-雅利安语 *dwā́ram,源自原始印度-伊朗语 *dʰwā́ram,源自原始印欧语 *dʰworom (围墙,庭院,即被门包围的东西)*dʰwer-的宾格形式。द्वार (dvār)同源对似词。与孔卡尼语 दार (dār)同源。

发音[编辑]

名词[编辑]

दार (dārn

  1. 大门
    近义词: दरवाजा (darvājā)द्वार (dvār)

变格[编辑]

Template:Mr-noun-c-n

参考资料[编辑]

  • Berntsen, Maxine, “दार”, in A Basic Marathi-English Dictionary, New Delhi: American Institute of Indian Studies, 1982-1983.
  • Molesworth, James Thomas, “दार”, in A dictionary, Marathi and English, Bombay: Printed for government at the Bombay Education Society's Press, 1857.
  • Date, Yasavanta Ramakrshna, “दार”, in Maharashtra Sabdakosa (in Marathi), Pune: Maharashtra Kosamandala, 1932-1950.
  • Turner, Ralph Lilley (1969–1985), “dvāˊra (6663)”, A Comparative Dictionary of the Indo-Aryan Languages [印度-雅利安语族对比词典], 伦敦: 牛津大学出版社

巴利语[编辑]

其他形式[编辑]

名词[编辑]

दार m

  1. dāra (妻子)天城文形式

变格[编辑]

梵语[编辑]

发音[编辑]

词源 1[编辑]

未知。对比द्वार् (dvār)द्वार (dvāra, ),可能存在“妻子”和“家”之间的语义对应关系。[1]

名词[编辑]

दार (dāram

  1. 妻子
变格[编辑]
दार (dāra)的阳性a-词干变格
单数 双数 复数
主格 दारः
dāraḥ
दारौ
dārau
दाराः / दारासः¹
dārāḥ / dārāsaḥ¹
呼格 दार
dāra
दारौ
dārau
दाराः / दारासः¹
dārāḥ / dārāsaḥ¹
宾格 दारम्
dāram
दारौ
dārau
दारान्
dārān
工具格 दारेण
dāreṇa
दाराभ्याम्
dārābhyām
दारैः / दारेभिः¹
dāraiḥ / dārebhiḥ¹
与格 दाराय
dārāya
दाराभ्याम्
dārābhyām
दारेभ्यः
dārebhyaḥ
夺格 दारात्
dārāt
दाराभ्याम्
dārābhyām
दारेभ्यः
dārebhyaḥ
属格 दारस्य
dārasya
दारयोः
dārayoḥ
दाराणाम्
dārāṇām
方位格 दारे
dāre
दारयोः
dārayoḥ
दारेषु
dāreṣu
备注
  • ¹吠陀

词源 2[编辑]

源自词根दॄ (dṝ)

名词[编辑]

दार (dāram

  1. 裂缝破洞
变格[编辑]
दार (dāra)的阳性a-词干变格
单数 双数 复数
主格 दारः
dāraḥ
दारौ
dārau
दाराः / दारासः¹
dārāḥ / dārāsaḥ¹
呼格 दार
dāra
दारौ
dārau
दाराः / दारासः¹
dārāḥ / dārāsaḥ¹
宾格 दारम्
dāram
दारौ
dārau
दारान्
dārān
工具格 दारेण
dāreṇa
दाराभ्याम्
dārābhyām
दारैः / दारेभिः¹
dāraiḥ / dārebhiḥ¹
与格 दाराय
dārāya
दाराभ्याम्
dārābhyām
दारेभ्यः
dārebhyaḥ
夺格 दारात्
dārāt
दाराभ्याम्
dārābhyām
दारेभ्यः
dārebhyaḥ
属格 दारस्य
dārasya
दारयोः
dārayoḥ
दाराणाम्
dārāṇām
方位格 दारे
dāre
दारयोः
dārayoḥ
दारेषु
dāreṣu
备注
  • ¹吠陀

形容词[编辑]

दार (dāra)

  1. 撕裂
变格[编辑]
दार (dāra)的阳性a-词干变格
单数 双数 复数
主格 दारः
dāraḥ
दारौ
dārau
दाराः / दारासः¹
dārāḥ / dārāsaḥ¹
呼格 दार
dāra
दारौ
dārau
दाराः / दारासः¹
dārāḥ / dārāsaḥ¹
宾格 दारम्
dāram
दारौ
dārau
दारान्
dārān
工具格 दारेण
dāreṇa
दाराभ्याम्
dārābhyām
दारैः / दारेभिः¹
dāraiḥ / dārebhiḥ¹
与格 दाराय
dārāya
दाराभ्याम्
dārābhyām
दारेभ्यः
dārebhyaḥ
夺格 दारात्
dārāt
दाराभ्याम्
dārābhyām
दारेभ्यः
dārebhyaḥ
属格 दारस्य
dārasya
दारयोः
dārayoḥ
दाराणाम्
dārāṇām
方位格 दारे
dāre
दारयोः
dārayoḥ
दारेषु
dāreṣu
备注
  • ¹吠陀
दारी (dārī)的阴性ī-词干变格
单数 双数 复数
主格 दारी
dārī
दार्यौ / दारी¹
dāryau / dārī¹
दार्यः / दारीः¹
dāryaḥ / dārīḥ¹
呼格 दारि
dāri
दार्यौ / दारी¹
dāryau / dārī¹
दार्यः / दारीः¹
dāryaḥ / dārīḥ¹
宾格 दारीम्
dārīm
दार्यौ / दारी¹
dāryau / dārī¹
दारीः
dārīḥ
工具格 दार्या
dāryā
दारीभ्याम्
dārībhyām
दारीभिः
dārībhiḥ
与格 दार्यै
dāryai
दारीभ्याम्
dārībhyām
दारीभ्यः
dārībhyaḥ
夺格 दार्याः
dāryāḥ
दारीभ्याम्
dārībhyām
दारीभ्यः
dārībhyaḥ
属格 दार्याः
dāryāḥ
दार्योः
dāryoḥ
दारीणाम्
dārīṇām
方位格 दार्याम्
dāryām
दार्योः
dāryoḥ
दारीषु
dārīṣu
备注
  • ¹吠陀
दार (dāra)的中性a-词干变格
单数 双数 复数
主格 दारम्
dāram
दारे
dāre
दाराणि / दारा¹
dārāṇi / dārā¹
呼格 दार
dāra
दारे
dāre
दाराणि / दारा¹
dārāṇi / dārā¹
宾格 दारम्
dāram
दारे
dāre
दाराणि / दारा¹
dārāṇi / dārā¹
工具格 दारेण
dāreṇa
दाराभ्याम्
dārābhyām
दारैः / दारेभिः¹
dāraiḥ / dārebhiḥ¹
与格 दाराय
dārāya
दाराभ्याम्
dārābhyām
दारेभ्यः
dārebhyaḥ
夺格 दारात्
dārāt
दाराभ्याम्
dārābhyām
दारेभ्यः
dārebhyaḥ
属格 दारस्य
dārasya
दारयोः
dārayoḥ
दाराणाम्
dārāṇām
方位格 दारे
dāre
दारयोः
dārayoḥ
दारेषु
dāreṣu
备注
  • ¹吠陀

参考资料[编辑]

  1. Mayrhofer, Manfred (1992–2001), “dāra-”, Etymologisches Wörterbuch des Altindoarischen [古印度-雅利安语言语源词典] (德语), 卷I, 海德尔堡: Carl Winter Universitätsverlag, 页720