गत

维基词典,自由的多语言词典

印地语[编辑]

词源[编辑]

借自梵语 गत (gata),源自गम् (gam, 去,走)

发音[编辑]

形容词[编辑]

गत (gat) (无屈折,乌尔都语写法 گت)

  1. 过去的,离开的,完成的,之前
    गत वर्षgat varṣ
    近义词: पिछला (pichlā)गया (gayā)

巴利语[编辑]

其他形式[编辑]

形容词[编辑]

गत

  1. gata天城文形式,गच्छति (gacchati, 去,走)过去时分词

变格[编辑]

梵语[编辑]

其他书写系统[编辑]

词源[编辑]

源自原始印度-伊朗语 *gatás (过去的,离开的),源自原始印欧语 *gʷm̥tós。与阿维斯陀语 𐬔𐬀𐬙𐬀 (gata)拉丁语 ventus古希腊语 βατός (batós)同源。

发音[编辑]

分词[编辑]

गत (gatá)

  1. गम् (gam)过去时分词过去的,离开

派生语汇[编辑]

形容词[编辑]

गत (gatá)

  1. 离开的,出发
  2. 离开人世的,死去

变格[编辑]

गत (gatá)的阳性a-词干变格
单数 双数 复数
主格 गतः
gatáḥ
गतौ
gataú
गताः / गतासः¹
gatā́ḥ / gatā́saḥ¹
呼格 गत
gáta
गतौ
gátau
गताः / गतासः¹
gátāḥ / gátāsaḥ¹
宾格 गतम्
gatám
गतौ
gataú
गतान्
gatā́n
工具格 गतेन
gaténa
गताभ्याम्
gatā́bhyām
गतैः / गतेभिः¹
gataíḥ / gatébhiḥ¹
与格 गताय
gatā́ya
गताभ्याम्
gatā́bhyām
गतेभ्यः
gatébhyaḥ
夺格 गतात्
gatā́t
गताभ्याम्
gatā́bhyām
गतेभ्यः
gatébhyaḥ
属格 गतस्य
gatásya
गतयोः
gatáyoḥ
गतानाम्
gatā́nām
方位格 गते
gaté
गतयोः
gatáyoḥ
गतेषु
gatéṣu
备注
  • ¹吠陀
गता (gatā́)的阴性ā-词干变格
单数 双数 复数
主格 गता
gatā́
गते
gaté
गताः
gatā́ḥ
呼格 गते
gáte
गते
gáte
गताः
gátāḥ
宾格 गताम्
gatā́m
गते
gaté
गताः
gatā́ḥ
工具格 गतया / गता¹
gatáyā / gatā́¹
गताभ्याम्
gatā́bhyām
गताभिः
gatā́bhiḥ
与格 गतायै
gatā́yai
गताभ्याम्
gatā́bhyām
गताभ्यः
gatā́bhyaḥ
夺格 गतायाः
gatā́yāḥ
गताभ्याम्
gatā́bhyām
गताभ्यः
gatā́bhyaḥ
属格 गतायाः
gatā́yāḥ
गतयोः
gatáyoḥ
गतानाम्
gatā́nām
方位格 गतायाम्
gatā́yām
गतयोः
gatáyoḥ
गतासु
gatā́su
备注
  • ¹吠陀
गत (gatá)的中性a-词干变格
单数 双数 复数
主格 गतम्
gatám
गते
gaté
गतानि / गता¹
gatā́ni / gatā́¹
呼格 गत
gáta
गते
gáte
गतानि / गता¹
gátāni / gátā¹
宾格 गतम्
gatám
गते
gaté
गतानि / गता¹
gatā́ni / gatā́¹
工具格 गतेन
gaténa
गताभ्याम्
gatā́bhyām
गतैः / गतेभिः¹
gataíḥ / gatébhiḥ¹
与格 गताय
gatā́ya
गताभ्याम्
gatā́bhyām
गतेभ्यः
gatébhyaḥ
夺格 गतात्
gatā́t
गताभ्याम्
gatā́bhyām
गतेभ्यः
gatébhyaḥ
属格 गतस्य
gatásya
गतयोः
gatáyoḥ
गतानाम्
gatā́nām
方位格 गते
gaté
गतयोः
gatáyoḥ
गतेषु
gatéṣu
备注
  • ¹吠陀