कुक्कुर

维基词典,自由的多语言词典

尼泊尔语[编辑]

发音[编辑]

名词[编辑]

कुक्कुर (kukkura)

  1. कुकुर (kukura)按发音的写法。

梵语[编辑]

其他写法[编辑]

词源[编辑]

拟声词。对比阿输迦普拉克里特语 *𑀓𑀼𑀢𑁆𑀢 (*kutta)

发音[编辑]

名词[编辑]

कुक्कुर (kukkuram

  1. 近义词: श्वन् (śvan)शुनक (śunaka)भषक (bhaṣaka)
  2. (粗俗) 卑鄙的男人

变格[编辑]

कुक्कुर (kukkura)的阳性a-词干变格
单数 双数 复数
主格 कुक्कुरः
kukkuraḥ
कुक्कुरौ
kukkurau
कुक्कुराः / कुक्कुरासः¹
kukkurāḥ / kukkurāsaḥ¹
呼格 कुक्कुर
kukkura
कुक्कुरौ
kukkurau
कुक्कुराः / कुक्कुरासः¹
kukkurāḥ / kukkurāsaḥ¹
宾格 कुक्कुरम्
kukkuram
कुक्कुरौ
kukkurau
कुक्कुरान्
kukkurān
工具格 कुक्कुरेण
kukkureṇa
कुक्कुराभ्याम्
kukkurābhyām
कुक्कुरैः / कुक्कुरेभिः¹
kukkuraiḥ / kukkurebhiḥ¹
与格 कुक्कुराय
kukkurāya
कुक्कुराभ्याम्
kukkurābhyām
कुक्कुरेभ्यः
kukkurebhyaḥ
夺格 कुक्कुरात्
kukkurāt
कुक्कुराभ्याम्
kukkurābhyām
कुक्कुरेभ्यः
kukkurebhyaḥ
属格 कुक्कुरस्य
kukkurasya
कुक्कुरयोः
kukkurayoḥ
कुक्कुराणाम्
kukkurāṇām
方位格 कुक्कुरे
kukkure
कुक्कुरयोः
kukkurayoḥ
कुक्कुरेषु
kukkureṣu
备注
  • ¹吠陀

派生语汇[编辑]

参考资料[编辑]