跳转到内容

कुक्कुर

維基詞典,自由的多語言詞典

尼泊爾語

[编辑]

發音

[编辑]

名詞

[编辑]

कुक्कुर (kukkura)

  1. कुकुर (kukura)按發音的寫法。

梵語

[编辑]

其他寫法

[编辑]

詞源

[编辑]

擬聲詞。對比阿輸迦普拉克里特語 *𑀓𑀼𑀢𑁆𑀢 (*kutta)

發音

[编辑]

名詞

[编辑]

कुक्कुर (kukkura) 詞幹m

  1. 近義詞:श्वन् (śvan)शुनक (śunaka)भषक (bhaṣaka)
  2. (粗俗) 卑鄙的男人

變格

[编辑]
陽性 a-詞幹कुक्कुर 的變格
單數 雙數 複數
主格 कुक्कुरः (kukkuraḥ) कुक्कुरौ (kukkurau)
कुक्कुरा¹ (kukkurā¹)
कुक्कुराः (kukkurāḥ)
कुक्कुरासः¹ (kukkurāsaḥ¹)
呼格 कुक्कुर (kukkura) कुक्कुरौ (kukkurau)
कुक्कुरा¹ (kukkurā¹)
कुक्कुराः (kukkurāḥ)
कुक्कुरासः¹ (kukkurāsaḥ¹)
賓格 कुक्कुरम् (kukkuram) कुक्कुरौ (kukkurau)
कुक्कुरा¹ (kukkurā¹)
कुक्कुरान् (kukkurān)
工具格 कुक्कुरेण (kukkureṇa) कुक्कुराभ्याम् (kukkurābhyām) कुक्कुरैः (kukkuraiḥ)
कुक्कुरेभिः¹ (kukkurebhiḥ¹)
與格 कुक्कुराय (kukkurāya) कुक्कुराभ्याम् (kukkurābhyām) कुक्कुरेभ्यः (kukkurebhyaḥ)
奪格 कुक्कुरात् (kukkurāt) कुक्कुराभ्याम् (kukkurābhyām) कुक्कुरेभ्यः (kukkurebhyaḥ)
屬格 कुक्कुरस्य (kukkurasya) कुक्कुरयोः (kukkurayoḥ) कुक्कुराणाम् (kukkurāṇām)
方位格 कुक्कुरे (kukkure) कुक्कुरयोः (kukkurayoḥ) कुक्कुरेषु (kukkureṣu)
  • ¹吠陀

派生語彙

[编辑]

參考資料

[编辑]