श्वन्

維基詞典,自由的多語言詞典

梵語[编辑]

詞源[编辑]

源自原始印度-雅利安語 *śwā́,源自原始印度-伊朗語 *ćwā́,源自原始印歐語 *ḱwṓ ()。與古希臘語 κύων (kúōn, )拉丁語 canis ()阿維斯陀語 𐬯𐬞𐬀𐬥 (span, )立陶宛語 šuo古典亞美尼亞語 շուն (šun)古英語 hund (英語 hound)同源。

發音[编辑]

名詞[编辑]

श्वन् (śvánm

  1. 獵狗

變格[编辑]

श्वन् (śván)的陽性an-詞幹變格
單數 雙數 複數
主格 श्वा
śvā́
श्वानौ / श्वाना¹
śvā́nau / śvā́nā¹
श्वानः
śvā́naḥ
呼格 श्वन्
śván
श्वानौ / श्वाना¹
śvā́nau / śvā́nā¹
श्वानः
śvā́naḥ
賓格 श्वानम्
śvā́nam
श्वानौ / श्वाना¹
śvā́nau / śvā́nā¹
शुनः
śúnaḥ
工具格 शुना
śúnā
श्वभ्याम्
śvábhyām
श्वभिः
śvábhiḥ
與格 शुने
śúne
श्वभ्याम्
śvábhyām
श्वभ्यः
śvábhyaḥ
奪格 शुनः
śúnaḥ
श्वभ्याम्
śvábhyām
श्वभ्यः
śvábhyaḥ
屬格 शुनः
śúnaḥ
शुनोः
śúnoḥ
शुनाम्
śúnām
方位格 शुनि
śúni
शुनोः
śúnoḥ
श्वसु
śvásu
備注
  • ¹吠陀

派生語彙[编辑]

  • 達爾德語:
    • 卡拉什語: šọ̃́a
    • 克什米爾語:
      阿拉伯文: ہوٗن (hūn)
      天城文: हून (hūn)
    • 希納語: śun
  • 巴利語: , soṇa
    • 泰語: โสณ (sǒon) (學術化借詞)
  • 普拉克里特語:

參考資料[编辑]