विद्वस्

維基詞典,自由的多語言詞典

梵語[编辑]

詞源[编辑]

來自詞根विद् (vid, 知道,發現)的完成分詞。

發音[编辑]

形容詞[编辑]

विद्वस् (vidvas)

  1. 知道的,了解
  2. 聰明的,智慧
  3. 學識的,博學

變格[编辑]

विद्वस् (vidvas)的陽性as-詞幹變格
單數 雙數 複數
主格 विद्वान्
vidvān
विद्वांसौ
vidvāṃsau
विद्वांसः
vidvāṃsaḥ
呼格 विद्वन्
vidvan
विद्वांसौ
vidvāṃsau
विद्वांसः
vidvāṃsaḥ
賓格 विद्वांसम्
vidvāṃsam
विद्वांसौ
vidvāṃsau
विदुष
viduṣa
工具格 विदुषा
viduṣā
विद्वद्भ्याम
vidvadbhyāma
विद्वद्भिः
vidvadbhiḥ
與格 विदुषे
viduṣe
विद्वद्भ्याम
vidvadbhyāma
विद्वद्भ्यः
vidvadbhyaḥ
奪格 विदुषः
viduṣaḥ
विद्वद्भ्याम
vidvadbhyāma
विद्वद्भ्यः
vidvadbhyaḥ
屬格 विदुषः
viduṣaḥ
विदुषोः
viduṣoḥ
विदुषाम्
viduṣām
方位格 विदुषि
viduṣi
विदुषोः
viduṣoḥ
विद्वत्सु
vidvatsu
विदुषी (viduṣī)的陰性ī-詞幹變格
單數 雙數 複數
主格 विदुषी
viduṣī
विदुष्यौ / विदुषी¹
viduṣyau / viduṣī¹
विदुष्यः / विदुषीः¹
viduṣyaḥ / viduṣīḥ¹
呼格 विदुषि
viduṣi
विदुष्यौ / विदुषी¹
viduṣyau / viduṣī¹
विदुष्यः / विदुषीः¹
viduṣyaḥ / viduṣīḥ¹
賓格 विदुषीम्
viduṣīm
विदुष्यौ / विदुषी¹
viduṣyau / viduṣī¹
विदुषीः
viduṣīḥ
工具格 विदुष्या
viduṣyā
विदुषीभ्याम्
viduṣībhyām
विदुषीभिः
viduṣībhiḥ
與格 विदुष्यै
viduṣyai
विदुषीभ्याम्
viduṣībhyām
विदुषीभ्यः
viduṣībhyaḥ
奪格 विदुष्याः
viduṣyāḥ
विदुषीभ्याम्
viduṣībhyām
विदुषीभ्यः
viduṣībhyaḥ
屬格 विदुष्याः
viduṣyāḥ
विदुष्योः
viduṣyoḥ
विदुषीणाम्
viduṣīṇām
方位格 विदुष्याम्
viduṣyām
विदुष्योः
viduṣyoḥ
विदुषीषु
viduṣīṣu
備注
  • ¹吠陀

名詞[编辑]

विद्वस् (vidvasm (陰性 विदुषी)

  1. 智者聖人

變格[编辑]

विद्वस् (vidvás)的陽性as-詞幹變格
單數 雙數 複數
主格 विद्वान्
vidvān
विद्वांसौ
vidvāṃsau
विद्वांसः
vidvāṃsaḥ
呼格 विद्वन्
vidvan
विद्वांसौ
vidvāṃsau
विद्वांसः
vidvāṃsaḥ
賓格 विद्वांसम्
vidvāṃsam
विद्वांसौ
vidvāṃsau
विदुष
viduṣa
工具格 विदुषा
viduṣā
विद्वद्भ्याम
vidvadbhyāma
विद्वद्भिः
vidvadbhiḥ
與格 विदुषे
viduṣe
विद्वद्भ्याम
vidvadbhyāma
विद्वद्भ्यः
vidvadbhyaḥ
奪格 विदुषः
viduṣaḥ
विद्वद्भ्याम
vidvadbhyāma
विद्वद्भ्यः
vidvadbhyaḥ
屬格 विदुषः
viduṣaḥ
विदुषोः
viduṣoḥ
विदुषाम्
viduṣām
方位格 विदुषि
viduṣi
विदुषोः
viduṣoḥ
विद्वत्सु
vidvatsu

參考資料[编辑]