मधु

維基詞典,自由的多語言詞典

博傑普爾語[编辑]

詞源[编辑]

借自梵語 मधु (mádhu)

名詞[编辑]

मधु (madhu? (凱提文 𑂧𑂡𑂳)

  1. 蜂蜜

梵語[编辑]

詞源[编辑]

來自原始印歐語 *médʰu 蜂蜜酒。同源包括古希臘語 μέθυ (méthu),立陶宛語 medùs,古教會斯拉夫語 мєдъ (medŭ)(“蜂蜜,和古英語 medu (英語 mead)。

名詞[编辑]

मधु (mádhu) (n

  1. 任何甜的東西(特別是流體的), mead(蜂蜜酒)等。
  2. honey(蜂蜜)(據說擁有令人陶醉的品質并有8種)
    ओष्ठाविव मध्वास्ने वदन्ता सतनाविव पिप्यतं जीवसेनः |
    नासेव नस्तन्वो रक्षितारा कर्णाविव सुश्रुता भूतमस्मे ||
    oṣṭhāviva madhvāsne vadantā stanāviva pipyataṃ jīvasenaḥ |
    nāseva nastanvo rakṣitārā karṇāviva suśrutā bhūtamasme ||
    Even as two lips that with the mouth speak honey, even as two breasts that nourish our existence,
    Like the two nostrils that protect our being, be to us as our ears that hear distinctly.
  3. milk(乳)或乳制的任何東西(比如黃油、酥油等)
  4. 花的榨汁或蜜汁, 任何甜的令人陶醉的飲料,酒或含酒精飲料
  5. sugar(糖)
  6. water(水)
  7. pyrites(硫化鐵礦)
  8. 一種韻律

變格[编辑]

मधु 的中性 u-詞幹變格
主格單數 मधु (madhu)
屬格單數 मधुनः (madhunaḥ)
單數 雙數 複數
主格 मधु (madhu) मधुनी (madhunī) मधूनि (madhūni)
呼格 मधु (madhu) मधुनी (madhunī) मधूनि (madhūni)
賓格 मधु (madhu) मधुनी (madhunī) मधूनि (madhūni)
工具格 मधुना (madhunā) मधुभ्याम् (madhubhyām) मधुभिः (madhubhiḥ)
與格 मधुने (madhune) मधुभ्याम् (madhubhyām) मधुभ्यः (madhubhyaḥ)
離格 मधुनः (madhunaḥ) मधुभ्याम् (madhubhyām) मधुभ्यः (madhubhyaḥ)
屬格 मधुनः (madhunaḥ) मधुनोः (madhunoḥ) मधूनाम् (madhūnām)
位格 मधुनि (madhuni) मधुनोः (madhunoḥ) मधुषु (madhuṣu)

引用[编辑]