मधु

维基词典,自由的多语言词典

博杰普尔语[编辑]

词源[编辑]

借自梵语 मधु (mádhu)

名词[编辑]

मधु (madhu? (凯提文 𑂧𑂡𑂳)

  1. 蜂蜜

梵语[编辑]

词源[编辑]

来自原始印欧语 *médʰu 蜂蜜酒。同源包括古希腊语 μέθυ (méthu),立陶宛语 medùs,古教会斯拉夫语 мєдъ (medŭ)(“蜂蜜,和古英语 medu (英语 mead)。

名词[编辑]

मधु (mádhu) (n

  1. 任何甜的东西(特别是流体的), mead(蜂蜜酒)等。
  2. honey(蜂蜜)(据说拥有令人陶醉的品质并有8种)
    ओष्ठाविव मध्वास्ने वदन्ता सतनाविव पिप्यतं जीवसेनः |
    नासेव नस्तन्वो रक्षितारा कर्णाविव सुश्रुता भूतमस्मे ||
    oṣṭhāviva madhvāsne vadantā stanāviva pipyataṃ jīvasenaḥ |
    nāseva nastanvo rakṣitārā karṇāviva suśrutā bhūtamasme ||
    Even as two lips that with the mouth speak honey, even as two breasts that nourish our existence,
    Like the two nostrils that protect our being, be to us as our ears that hear distinctly.
  3. milk(乳)或乳制的任何东西(比如黄油、酥油等)
  4. 花的榨汁或蜜汁, 任何甜的令人陶醉的饮料,酒或含酒精饮料
  5. sugar(糖)
  6. water(水)
  7. pyrites(硫化铁矿)
  8. 一种韵律

变格[编辑]

मधु 的中性 u-词干变格
主格单数 मधु (madhu)
属格单数 मधुनः (madhunaḥ)
单数 双数 复数
主格 मधु (madhu) मधुनी (madhunī) मधूनि (madhūni)
呼格 मधु (madhu) मधुनी (madhunī) मधूनि (madhūni)
宾格 मधु (madhu) मधुनी (madhunī) मधूनि (madhūni)
工具格 मधुना (madhunā) मधुभ्याम् (madhubhyām) मधुभिः (madhubhiḥ)
与格 मधुने (madhune) मधुभ्याम् (madhubhyām) मधुभ्यः (madhubhyaḥ)
离格 मधुनः (madhunaḥ) मधुभ्याम् (madhubhyām) मधुभ्यः (madhubhyaḥ)
属格 मधुनः (madhunaḥ) मधुनोः (madhunoḥ) मधूनाम् (madhūnām)
位格 मधुनि (madhuni) मधुनोः (madhunoḥ) मधुषु (madhuṣu)

引用[编辑]