跳转到内容

बहु

維基詞典,自由的多語言詞典

巴利语

[编辑]

其他形式

[编辑]

形容词

[编辑]

बहु

  1. bahu天城文形式

梵语

[编辑]

词源

[编辑]

源自原始印度-雅利安語 *baźʰúṣ,源自原始印度-伊朗語 *bʰaȷ́ʰúš,源自原始印歐語 *bʰn̥ǵʰús (厚的),源自*bʰenǵʰ- ()。与古希臘語 παχύς (pakhús, 厚的,大的)同源。

发音

[编辑]

形容词

[编辑]

बहु (bahú)

  1. 很多的,大量的;频繁
  2. 富含...的,有很多...的(+工具格)
  3. 巨大的,宏伟

变格

[编辑]
बहु (bahu)的陽性u-詞幹變格
單數 雙數 複數
主格 बहुः
bahuḥ
बहू
bahū
बहवः
bahavaḥ
呼格 बहो
baho
बहू
bahū
बहवः
bahavaḥ
賓格 बहुम्
bahum
बहू
bahū
बहून्
bahūn
工具格 बहुना / बह्वा¹
bahunā / bahvā¹
बहुभ्याम्
bahubhyām
बहुभिः
bahubhiḥ
與格 बहवे / बह्वे¹
bahave / bahve¹
बहुभ्याम्
bahubhyām
बहुभ्यः
bahubhyaḥ
奪格 बहोः / बह्वः¹
bahoḥ / bahvaḥ¹
बहुभ्याम्
bahubhyām
बहुभ्यः
bahubhyaḥ
屬格 बहोः / बह्वः¹
bahoḥ / bahvaḥ¹
बह्वोः
bahvoḥ
बहूनाम्
bahūnām
方位格 बहौ
bahau
बह्वोः
bahvoḥ
बहुषु
bahuṣu
備注
  • ¹吠陀
बहु (bahu)的陰性u-詞幹變格
單數 雙數 複數
主格 बहुः
bahuḥ
बहू
bahū
बहवः
bahavaḥ
呼格 बहो
baho
बहू
bahū
बहवः
bahavaḥ
賓格 बहुम्
bahum
बहू
bahū
बहूः
bahūḥ
工具格 बह्वा
bahvā
बहुभ्याम्
bahubhyām
बहुभिः
bahubhiḥ
與格 बहवे / बह्वै¹
bahave / bahvai¹
बहुभ्याम्
bahubhyām
बहुभ्यः
bahubhyaḥ
奪格 बहोः / बह्वाः¹ / बह्वै²
bahoḥ / bahvāḥ¹ / bahvai²
बहुभ्याम्
bahubhyām
बहुभ्यः
bahubhyaḥ
屬格 बहोः / बह्वाः¹ / बह्वै²
bahoḥ / bahvāḥ¹ / bahvai²
बह्वोः
bahvoḥ
बहूनाम्
bahūnām
方位格 बहौ / बह्वाम्¹
bahau / bahvām¹
बह्वोः
bahvoḥ
बहुषु
bahuṣu
備注
  • ¹晚期梵語
  • ²梵書
बहु (bahu)的中性u-詞幹變格
單數 雙數 複數
主格 बहु
bahu
बहुनी
bahunī
बहूनि / बहु¹ / बहू¹
bahūni / bahu¹ / bahū¹
呼格 बहु / बहो
bahu / baho
बहुनी
bahunī
बहूनि / बहु¹ / बहू¹
bahūni / bahu¹ / bahū¹
賓格 बहु
bahu
बहुनी
bahunī
बहूनि / बहु¹ / बहू¹
bahūni / bahu¹ / bahū¹
工具格 बहुना / बह्वा¹
bahunā / bahvā¹
बहुभ्याम्
bahubhyām
बहुभिः
bahubhiḥ
與格 बहुने / बहवे¹ / बह्वे¹
bahune / bahave¹ / bahve¹
बहुभ्याम्
bahubhyām
बहुभ्यः
bahubhyaḥ
奪格 बहुनः / बहोः¹ / बह्वः¹
bahunaḥ / bahoḥ¹ / bahvaḥ¹
बहुभ्याम्
bahubhyām
बहुभ्यः
bahubhyaḥ
屬格 बहुनः / बहोः¹ / बह्वः¹
bahunaḥ / bahoḥ¹ / bahvaḥ¹
बहुनोः
bahunoḥ
बहूनाम्
bahūnām
方位格 बहुनि / बहौ¹
bahuni / bahau¹
बहुनोः
bahunoḥ
बहुषु
bahuṣu
備注
  • ¹吠陀

衍生词汇

[编辑]

派生語彙

[编辑]
  • 古吉拉特語: બહુ (bahu)
  • 印尼語: bahu
  • 巴利語: bahu

副词

[编辑]

बहु (bahú)

  1. 非常急剧大大
  2. 经常频繁

参考资料

[编辑]