跳转到内容

पाणि

維基詞典,自由的多語言詞典
參見:पाणी

加爾華利語

[编辑]

詞源

[编辑]

繼承梵語 पानीय (pānīya)

名詞

[编辑]

पाणि (pāṇi)

梵語

[编辑]

其他文字

[编辑]

詞源

[编辑]

(此詞的語源缺失或不完整。請協助添加,或在茶室進行討論。)

發音

[编辑]

名詞

[编辑]

पाणि (pāṇi) 詞幹m

  1. 近義詞:हस्त (hasta)

變格

[编辑]
陽性 i-詞幹पाणि 的變格
單數 雙數 複數
主格 पाणिः (pāṇiḥ) पाणी (pāṇī) पाणयः (pāṇayaḥ)
呼格 पाणे (pāṇe) पाणी (pāṇī) पाणयः (pāṇayaḥ)
賓格 पाणिम् (pāṇim) पाणी (pāṇī) पाणीन् (pāṇīn)
工具格 पाणिना (pāṇinā)
पाण्या¹ (pāṇyā¹)
पाणिभ्याम् (pāṇibhyām) पाणिभिः (pāṇibhiḥ)
與格 पाणये (pāṇaye) पाणिभ्याम् (pāṇibhyām) पाणिभ्यः (pāṇibhyaḥ)
奪格 पाणेः (pāṇeḥ)
पाण्यः¹ (pāṇyaḥ¹)
पाणिभ्याम् (pāṇibhyām) पाणिभ्यः (pāṇibhyaḥ)
屬格 पाणेः (pāṇeḥ)
पाण्यः¹ (pāṇyaḥ¹)
पाण्योः (pāṇyoḥ) पाणीनाम् (pāṇīnām)
方位格 पाणौ (pāṇau)
पाणा¹ (pāṇā¹)
पाण्योः (pāṇyoḥ) पाणिषु (pāṇiṣu)
  • ¹吠陀

派生語彙

[编辑]
  • Tatsama:
    • 馬拉雅拉姆語: പാണി (pāṇi)