पाणि
外观
參見:पाणी
加爾華利語
[编辑]詞源
[编辑]名詞
[编辑]पाणि (pāṇi)
梵語
[编辑]其他文字
[编辑]其他文字
- পাণি (阿薩姆文)
- ᬧᬵᬡᬶ (峇里文字)
- পাণি (孟加拉文)
- 𑰢𑰯𑰜𑰰 (拜克舒基文)
- 𑀧𑀸𑀡𑀺 (婆羅米文)
- ပါဏိ (緬甸文)
- પાણિ (古吉拉特文)
- ਪਾਣਿ (古木基文)
- 𑌪𑌾𑌣𑌿 (古蘭塔文)
- ꦥꦴꦟꦶ (爪哇字母)
- ಪಾಣಿ (卡納達文)
- បាណិ (高棉文)
- ປາຓິ (寮文)
- പാണി (馬拉雅拉姆文)
- ᢒᠠ᠊ᠠᢏᡳ (滿文)
- 𑘢𑘰𑘜𑘱 (莫迪文)
- ᢒᠠᢗᢏᢈ (蒙古文)
- 𑧂𑧑𑦼𑧒 (南迪城文)
- 𑐥𑐵𑐞𑐶 (尼瓦爾文)
- ପାଣି (奧里亞文)
- ꢦꢵꢠꢶ (索拉什特拉文)
- 𑆥𑆳𑆟𑆴 (夏拉達文)
- 𑖢𑖯𑖜𑖰 (悉曇文字)
- පාණි (僧伽羅文)
- 𑩰𑩛𑩪𑩑 (索永布文字)
- పాణి (泰盧固文)
- ปาณิ (泰文)
- པཱ་ཎི (藏文)
- 𑒣𑒰𑒝𑒱 (提爾胡塔文)
- 𑨞𑨊𑨘𑨁 (札那巴札爾方形字母)
詞源
[编辑]發音
[编辑]名詞
[编辑]पाणि (pāṇi) 詞幹, m
變格
[编辑]單數 | 雙數 | 複數 | |
---|---|---|---|
主格 | पाणिः (pāṇiḥ) | पाणी (pāṇī) | पाणयः (pāṇayaḥ) |
呼格 | पाणे (pāṇe) | पाणी (pāṇī) | पाणयः (pāṇayaḥ) |
賓格 | पाणिम् (pāṇim) | पाणी (pāṇī) | पाणीन् (pāṇīn) |
工具格 | पाणिना (pāṇinā) पाण्या¹ (pāṇyā¹) |
पाणिभ्याम् (pāṇibhyām) | पाणिभिः (pāṇibhiḥ) |
與格 | पाणये (pāṇaye) | पाणिभ्याम् (pāṇibhyām) | पाणिभ्यः (pāṇibhyaḥ) |
奪格 | पाणेः (pāṇeḥ) पाण्यः¹ (pāṇyaḥ¹) |
पाणिभ्याम् (pāṇibhyām) | पाणिभ्यः (pāṇibhyaḥ) |
屬格 | पाणेः (pāṇeḥ) पाण्यः¹ (pāṇyaḥ¹) |
पाण्योः (pāṇyoḥ) | पाणीनाम् (pāṇīnām) |
方位格 | पाणौ (pāṇau) पाणा¹ (pāṇā¹) |
पाण्योः (pāṇyoḥ) | पाणिषु (pāṇiṣu) |
- ¹吠陀
派生語彙
[编辑]- → Tatsama:
- 馬拉雅拉姆語: പാണി (pāṇi)