आग्नेय
外观
印地語
[编辑]詞源
[编辑]發音
[编辑]形容詞
[编辑]आग्नेय (āgney) (無屈折)
派生詞彙
[编辑]- आग्नेयास्त्र (āgneyāstra,“火器,槍械”)
參考資料
[编辑]- McGregor, Ronald Stuart (1993年),“आग्नेय”,The Oxford Hindi-English Dictionary,London:Oxford University Press,第 81 頁
馬拉地語
[编辑]
詞源
[编辑]發音
[编辑]形容詞
[编辑]आग्नेय (āgneya)
- 東南的
名詞
[编辑]आग्नेय (āgneya) f
參見
[编辑]- (羅經點) दिशा;
Lua错误:Parameter "lang" is not used by this template.。
梵語
[编辑]其他文字
[编辑]其他文字
- আগ্নেয (阿薩姆文)
- ᬆᬕ᭄ᬦᬾᬬ (峇里文字)
- আগ্নেয (孟加拉文)
- 𑰁𑰐𑰿𑰡𑰸𑰧 (拜克舒基文)
- 𑀆𑀕𑁆𑀦𑁂𑀬 (婆羅米文)
- အာဂ္နေယ (緬甸文)
- આગ્નેય (古吉拉特文)
- ਆਗੑਨੇਯ (古木基文)
- 𑌆𑌗𑍍𑌨𑍇𑌯 (古蘭塔文)
- ꦄꦴꦒ꧀ꦤꦺꦪ (爪哇字母)
- ಆಗ್ನೇಯ (卡納達文)
- អាគ្នេយ (高棉文)
- ອາຄ຺ເນຍ (寮文)
- ആഗ്നേയ (馬拉雅拉姆文)
- ᠠ᠊ᠠᡤᠨᡝᠶᠠ (滿文)
- 𑘁𑘐𑘿𑘡𑘹𑘧 (莫迪文)
- ᠠᢗᠺᠨᠧᠶ᠋ᠠ᠋ (蒙古文)
- 𑦡𑦰𑧠𑧁𑧚𑧇 (南迪城文)
- 𑐁𑐐𑑂𑐣𑐾𑐫 (尼瓦爾文)
- ଆଗ୍ନେଯ (奧里亞文)
- ꢃꢔ꣄ꢥꢾꢫ (索拉什特拉文)
- 𑆄𑆓𑇀𑆤𑆼𑆪 (夏拉達文)
- 𑖁𑖐𑖿𑖡𑖸𑖧 (悉曇文字)
- ආග්නේය (僧伽羅文)
- 𑩐𑩛𑩞 𑪙𑩯𑩔𑩻 (索永布文字)
- ఆగ్నేయ (泰盧固文)
- อาคฺเนย (泰文)
- ཨཱ་གྣེ་ཡ (藏文)
- 𑒂𑒑𑓂𑒢𑒹𑒨 (提爾胡塔文)
- 𑨀𑨊𑨍𑩇𑨝𑨄𑨪 (札那巴札爾方形字母)
詞源
[编辑]發音
[编辑]形容詞
[编辑]आग्नेय (āgneyá)
變格
[编辑]| 單數 | 雙數 | 複數 | |
|---|---|---|---|
| 主格 | आग्नेयः (āgneyáḥ) | आग्नेयौ (āgneyaú) आग्नेया¹ (āgneyā́¹) |
आग्नेयाः (āgneyā́ḥ) आग्नेयासः¹ (āgneyā́saḥ¹) |
| 呼格 | आग्नेय (ā́gneya) | आग्नेयौ (ā́gneyau) आग्नेया¹ (ā́gneyā¹) |
आग्नेयाः (ā́gneyāḥ) आग्नेयासः¹ (ā́gneyāsaḥ¹) |
| 賓格 | आग्नेयम् (āgneyám) | आग्नेयौ (āgneyaú) आग्नेया¹ (āgneyā́¹) |
आग्नेयान् (āgneyā́n) |
| 工具格 | आग्नेयेन (āgneyéna) | आग्नेयाभ्याम् (āgneyā́bhyām) | आग्नेयैः (āgneyaíḥ) आग्नेयेभिः¹ (āgneyébhiḥ¹) |
| 與格 | आग्नेयाय (āgneyā́ya) | आग्नेयाभ्याम् (āgneyā́bhyām) | आग्नेयेभ्यः (āgneyébhyaḥ) |
| 奪格 | आग्नेयात् (āgneyā́t) | आग्नेयाभ्याम् (āgneyā́bhyām) | आग्नेयेभ्यः (āgneyébhyaḥ) |
| 屬格 | आग्नेयस्य (āgneyásya) | आग्नेययोः (āgneyáyoḥ) | आग्नेयानाम् (āgneyā́nām) |
| 方位格 | आग्नेये (āgneyé) | आग्नेययोः (āgneyáyoḥ) | आग्नेयेषु (āgneyéṣu) |
- ¹吠陀
| 單數 | 雙數 | 複數 | |
|---|---|---|---|
| 主格 | आग्नेयी (āgneyī́) | आग्नेय्यौ (āgneyyaù) आग्नेयी¹ (āgneyī́¹) |
आग्नेय्यः (āgneyyàḥ) आग्नेयीः¹ (āgneyī́ḥ¹) |
| 呼格 | आग्नेयि (ā́gneyi) | आग्नेय्यौ (ā́gneyyau) आग्नेयी¹ (ā́gneyī¹) |
आग्नेय्यः (ā́gneyyaḥ) आग्नेयीः¹ (ā́gneyīḥ¹) |
| 賓格 | आग्नेयीम् (āgneyī́m) | आग्नेय्यौ (āgneyyaù) आग्नेयी¹ (āgneyī́¹) |
आग्नेयीः (āgneyī́ḥ) |
| 工具格 | आग्नेय्या (āgneyyā́) | आग्नेयीभ्याम् (āgneyī́bhyām) | आग्नेयीभिः (āgneyī́bhiḥ) |
| 與格 | आग्नेय्यै (āgneyyaí) | आग्नेयीभ्याम् (āgneyī́bhyām) | आग्नेयीभ्यः (āgneyī́bhyaḥ) |
| 奪格 | आग्नेय्याः (āgneyyā́ḥ) आग्नेय्यै² (āgneyyaí²) |
आग्नेयीभ्याम् (āgneyī́bhyām) | आग्नेयीभ्यः (āgneyī́bhyaḥ) |
| 屬格 | आग्नेय्याः (āgneyyā́ḥ) आग्नेय्यै² (āgneyyaí²) |
आग्नेय्योः (āgneyyóḥ) | आग्नेयीनाम् (āgneyī́nām) |
| 方位格 | आग्नेय्याम् (āgneyyā́m) | आग्नेय्योः (āgneyyóḥ) | आग्नेयीषु (āgneyī́ṣu) |
- ¹吠陀
- ²梵書
| 單數 | 雙數 | 複數 | |
|---|---|---|---|
| 主格 | आग्नेयम् (āgneyám) | आग्नेये (āgneyé) | आग्नेयानि (āgneyā́ni) आग्नेया¹ (āgneyā́¹) |
| 呼格 | आग्नेय (ā́gneya) | आग्नेये (ā́gneye) | आग्नेयानि (ā́gneyāni) आग्नेया¹ (ā́gneyā¹) |
| 賓格 | आग्नेयम् (āgneyám) | आग्नेये (āgneyé) | आग्नेयानि (āgneyā́ni) आग्नेया¹ (āgneyā́¹) |
| 工具格 | आग्नेयेन (āgneyéna) | आग्नेयाभ्याम् (āgneyā́bhyām) | आग्नेयैः (āgneyaíḥ) आग्नेयेभिः¹ (āgneyébhiḥ¹) |
| 與格 | आग्नेयाय (āgneyā́ya) | आग्नेयाभ्याम् (āgneyā́bhyām) | आग्नेयेभ्यः (āgneyébhyaḥ) |
| 奪格 | आग्नेयात् (āgneyā́t) | आग्नेयाभ्याम् (āgneyā́bhyām) | आग्नेयेभ्यः (āgneyébhyaḥ) |
| 屬格 | आग्नेयस्य (āgneyásya) | आग्नेययोः (āgneyáyoḥ) | आग्नेयानाम् (āgneyā́nām) |
| 方位格 | आग्नेये (āgneyé) | आग्नेययोः (āgneyáyoḥ) | आग्नेयेषु (āgneyéṣu) |
- ¹吠陀
名詞
[编辑]आग्नेय (āgneyá) 詞幹, m
- 東南,據說阿耆尼是東南方向的守護神
