跳转到内容

आग्नेय

維基詞典,自由的多語言詞典

印地語

[编辑]

詞源

[编辑]

梵語 आग्नेय (āgneya)

發音

[编辑]

形容詞

[编辑]

आग्नेय (āgney) (無屈折)

  1. 火山
    आग्नेय पत्थरāgney patthar火成岩
  2. 易燃的,可燃
  3. (吠陀印度教) 阿耆尼
  4. (主要用於印度風水學) 東南

派生詞彙

[编辑]

參考資料

[编辑]

馬拉地語

[编辑]
आग्नेय दिशा

詞源

[编辑]

梵語 आग्नेय (āgneya)

發音

[编辑]

形容詞

[编辑]

आग्नेय (āgneya)

  1. 東南

名詞

[编辑]

आग्नेय (āgneyaf

  1. 東南

參見

[编辑]

Lua错误:Parameter "lang" is not used by this template.。


梵語

[编辑]

其他文字

[编辑]

詞源

[编辑]

अग्नि (agni) +‎ -य (-ya)

發音

[编辑]

形容詞

[编辑]

आग्नेय (āgneyá)

  1. 阿耆尼的,火神

變格

[编辑]
陽性 a-詞幹आग्नेय 的變格
單數 雙數 複數
主格 आग्नेयः (āgneyáḥ) आग्नेयौ (āgneyaú)
आग्नेया¹ (āgneyā́¹)
आग्नेयाः (āgneyā́ḥ)
आग्नेयासः¹ (āgneyā́saḥ¹)
呼格 आग्नेय (ā́gneya) आग्नेयौ (ā́gneyau)
आग्नेया¹ (ā́gneyā¹)
आग्नेयाः (ā́gneyāḥ)
आग्नेयासः¹ (ā́gneyāsaḥ¹)
賓格 आग्नेयम् (āgneyám) आग्नेयौ (āgneyaú)
आग्नेया¹ (āgneyā́¹)
आग्नेयान् (āgneyā́n)
工具格 आग्नेयेन (āgneyéna) आग्नेयाभ्याम् (āgneyā́bhyām) आग्नेयैः (āgneyaíḥ)
आग्नेयेभिः¹ (āgneyébhiḥ¹)
與格 आग्नेयाय (āgneyā́ya) आग्नेयाभ्याम् (āgneyā́bhyām) आग्नेयेभ्यः (āgneyébhyaḥ)
奪格 आग्नेयात् (āgneyā́t) आग्नेयाभ्याम् (āgneyā́bhyām) आग्नेयेभ्यः (āgneyébhyaḥ)
屬格 आग्नेयस्य (āgneyásya) आग्नेययोः (āgneyáyoḥ) आग्नेयानाम् (āgneyā́nām)
方位格 आग्नेये (āgneyé) आग्नेययोः (āgneyáyoḥ) आग्नेयेषु (āgneyéṣu)
  • ¹吠陀
陰性 ī-詞幹आग्नेयी 的變格
單數 雙數 複數
主格 आग्नेयी (āgneyī́) आग्नेय्यौ (āgneyyaù)
आग्नेयी¹ (āgneyī́¹)
आग्नेय्यः (āgneyyàḥ)
आग्नेयीः¹ (āgneyī́ḥ¹)
呼格 आग्नेयि (ā́gneyi) आग्नेय्यौ (ā́gneyyau)
आग्नेयी¹ (ā́gneyī¹)
आग्नेय्यः (ā́gneyyaḥ)
आग्नेयीः¹ (ā́gneyīḥ¹)
賓格 आग्नेयीम् (āgneyī́m) आग्नेय्यौ (āgneyyaù)
आग्नेयी¹ (āgneyī́¹)
आग्नेयीः (āgneyī́ḥ)
工具格 आग्नेय्या (āgneyyā́) आग्नेयीभ्याम् (āgneyī́bhyām) आग्नेयीभिः (āgneyī́bhiḥ)
與格 आग्नेय्यै (āgneyyaí) आग्नेयीभ्याम् (āgneyī́bhyām) आग्नेयीभ्यः (āgneyī́bhyaḥ)
奪格 आग्नेय्याः (āgneyyā́ḥ)
आग्नेय्यै² (āgneyyaí²)
आग्नेयीभ्याम् (āgneyī́bhyām) आग्नेयीभ्यः (āgneyī́bhyaḥ)
屬格 आग्नेय्याः (āgneyyā́ḥ)
आग्नेय्यै² (āgneyyaí²)
आग्नेय्योः (āgneyyóḥ) आग्नेयीनाम् (āgneyī́nām)
方位格 आग्नेय्याम् (āgneyyā́m) आग्नेय्योः (āgneyyóḥ) आग्नेयीषु (āgneyī́ṣu)
  • ¹吠陀
  • ²梵書
中性 a-詞幹आग्नेय 的變格
單數 雙數 複數
主格 आग्नेयम् (āgneyám) आग्नेये (āgneyé) आग्नेयानि (āgneyā́ni)
आग्नेया¹ (āgneyā́¹)
呼格 आग्नेय (ā́gneya) आग्नेये (ā́gneye) आग्नेयानि (ā́gneyāni)
आग्नेया¹ (ā́gneyā¹)
賓格 आग्नेयम् (āgneyám) आग्नेये (āgneyé) आग्नेयानि (āgneyā́ni)
आग्नेया¹ (āgneyā́¹)
工具格 आग्नेयेन (āgneyéna) आग्नेयाभ्याम् (āgneyā́bhyām) आग्नेयैः (āgneyaíḥ)
आग्नेयेभिः¹ (āgneyébhiḥ¹)
與格 आग्नेयाय (āgneyā́ya) आग्नेयाभ्याम् (āgneyā́bhyām) आग्नेयेभ्यः (āgneyébhyaḥ)
奪格 आग्नेयात् (āgneyā́t) आग्नेयाभ्याम् (āgneyā́bhyām) आग्नेयेभ्यः (āgneyébhyaḥ)
屬格 आग्नेयस्य (āgneyásya) आग्नेययोः (āgneyáyoḥ) आग्नेयानाम् (āgneyā́nām)
方位格 आग्नेये (āgneyé) आग्नेययोः (āgneyáyoḥ) आग्नेयेषु (āgneyéṣu)
  • ¹吠陀

名詞

[编辑]

आग्नेय (āgneyá) 詞幹m

  1. 東南,據說阿耆尼是東南方向的守護神