अग्नि

維基詞典,自由的多語言詞典

印地語[编辑]

詞源[编辑]

古典借詞,源自梵語 अग्नि (agni)आग (āg)同源對似詞。最早形式是古印地語 अग्नि (agni)

發音[编辑]

  • (德里印地語) 國際音標(幫助)/əɡ.niː/, [əɡ.n̪iː]
  • 文檔

專有名詞[编辑]

अग्नि (agnim (烏爾都語寫法 اگنی)

  1. (印度教) 阿耆尼

變格[编辑]

名詞[编辑]

अग्नि (agnif (烏爾都語寫法 اگنی)

  1. (正式)
    近義詞: आग (āg)आतिश (ātiś)

變格[编辑]

馬拉地語[编辑]

其他寫法[编辑]

詞源[编辑]

借自梵語 अग्नि (agni)आग (āg)同源對似詞。對比上古馬拉地語 𑘀𑘐𑘿𑘡 (agna), 𑘀𑘐𑘿𑘡𑘲 (agnī), 𑘀𑘕𑘿𑘗𑘲 (ajñī)

專有名詞[编辑]

अग्नि (agnim

  1. (印度教) 阿耆尼

名詞[编辑]

अग्नि (agnim

  1. (正式)

尼泊爾語[编辑]

詞源[编辑]

古典借詞,源自梵語 अग्नि (agni)

發音[编辑]

專有名詞[编辑]

अग्नि (agni)

  1. 阿耆尼,印度教的火神

變格[编辑]

अग्नि 的變格
單數
主格 अग्नि (agni)
賓格 अग्निलाई (agnilāī)
工具格 अग्निले (agnile)
與格 अग्निलाई (agnilāī)
奪格 अग्निबाट (agnibāṭa)
屬格 अग्निको (agniko)
方位格 अग्निमा (agnimā)
注釋::
  • -को (-ko)在所接名詞不同時,會發生變化:
    • 後接名詞複數時,變為-का (-kā)
    • 後接陰性名詞時,變為-की (-kī)

名詞[编辑]

अग्नि (agni)

  1. 近義詞: आगो (āgo)

變格[编辑]

अग्नि 的變格
單數
主格 अग्नि (agni)
賓格 अग्निलाई (agnilāī)
工具格 अग्निले (agnile)
與格 अग्निलाई (agnilāī)
奪格 अग्निबाट (agnibāṭa)
屬格 अग्निको (agniko)
方位格 अग्निमा (agnimā)
注釋::
  • -को (-ko)在所接名詞不同時,會發生變化:
    • 後接名詞複數時,變為-का (-kā)
    • 後接陰性名詞時,變為-की (-kī)

古印地語[编辑]

詞源[编辑]

古典借詞,源自梵語 अग्नि (agni)

名詞[编辑]

अग्नि (agnif

派生語彙[编辑]

  • 印地語: अग्नि (agni)

梵語[编辑]

其他字體[编辑]

詞源[编辑]

源自原始印度-雅利安語 *Hagníṣ原始印度-伊朗語 *Hagnís原始印歐語 *h₁n̥gʷnís。與拉丁語 ignis, 教會斯拉夫語 огнь (ognĭ), ⱁⰳⱀⱐ (ognĭ)同源。

發音[编辑]

專有名詞[编辑]

अग्नि (agním

  1. 阿耆尼,印度教的火神
    • c. 1700 BCE – 1200 BCE, Ṛgveda 1.1.1
      अ॒ग्निमी॑ळे पु॒रोहि॑तं य॒ज्ञस्य॑ दे॒वमृ॒त्विजं॑ ।
      होता॑रं रत्न॒धात॑मं ॥
      a॒gnimī॑ḷe pu॒rohi॑taṃ ya॒jñasya॑ de॒vamṛ॒tvijaṃ॑ .
      hotā॑raṃ ratna॒dhāta॑maṃ .
      I Laud Agni, the chosen Priest, God, minister of sacrifice,
      The hotar, lavishest of wealth.

變格[编辑]

अग्नि (agní)的陽性i-詞幹變格
單數 雙數 複數
主格 अग्निः
agníḥ
अग्नी
agnī́
अग्नयः
agnáyaḥ
呼格 अग्ने
ágne
अग्नी
ágnī
अग्नयः
ágnayaḥ
賓格 अग्निम्
agním
अग्नी
agnī́
अग्नीन्
agnī́n
工具格 अग्निना / अग्न्या¹
agnínā / agnyā̀¹
अग्निभ्याम्
agníbhyām
अग्निभिः
agníbhiḥ
與格 अग्नये / अग्न्ये²
agnáye / agnyè²
अग्निभ्याम्
agníbhyām
अग्निभ्यः
agníbhyaḥ
奪格 अग्नेः / अग्न्यः²
agnéḥ / agnyàḥ²
अग्निभ्याम्
agníbhyām
अग्निभ्यः
agníbhyaḥ
屬格 अग्नेः / अग्न्यः²
agnéḥ / agnyàḥ²
अग्न्योः
agnyóḥ
अग्नीनाम्
agnīnā́m
方位格 अग्नौ
agnaú
अग्न्योः
agnyóḥ
अग्निषु
agníṣu
備注
  • ¹吠陀
  • ²較不常見

名詞[编辑]

अग्नि (agním

  1. ,祭祀用火(分三種:गार्हपत्य (gārhapatya), आहवनीय (āhavanīya), दक्षिण (dakṣiṇa)
  2. 數字
  3. 胃液
  4. 膽汁
  5. 以下幾種植物的別名:
    1. Semecarpus anacardium
    2. 白花丹,Plumbago zeylanica
    3. 紫花丹,Plumbago indica
    4. Citrus aurantifolia
  6. कातन्त्र (kātantra)語法中,以 iu 結尾的名詞詞幹的名稱

變格[编辑]

अग्नि (agní)的陽性i-詞幹變格
單數 雙數 複數
主格 अग्निः
agníḥ
अग्नी
agnī́
अग्नयः
agnáyaḥ
呼格 अग्ने
ágne
अग्नी
ágnī
अग्नयः
ágnayaḥ
賓格 अग्निम्
agním
अग्नी
agnī́
अग्नीन्
agnī́n
工具格 अग्निना / अग्न्या¹
agnínā / agnyā̀¹
अग्निभ्याम्
agníbhyām
अग्निभिः
agníbhiḥ
與格 अग्नये / अग्न्ये²
agnáye / agnyè²
अग्निभ्याम्
agníbhyām
अग्निभ्यः
agníbhyaḥ
奪格 अग्नेः / अग्न्यः²
agnéḥ / agnyàḥ²
अग्निभ्याम्
agníbhyām
अग्निभ्यः
agníbhyaḥ
屬格 अग्नेः / अग्न्यः²
agnéḥ / agnyàḥ²
अग्न्योः
agnyóḥ
अग्नीनाम्
agnīnā́m
方位格 अग्नौ
agnaú
अग्न्योः
agnyóḥ
अग्निषु
agníṣu
備注
  • ¹吠陀
  • ²較不常見

派生語彙[编辑]

參見[编辑]

參考資料[编辑]