跳转到内容

पूर्व

維基詞典,自由的多語言詞典

印地語

[编辑]

詞源

[编辑]

古典借詞,源自梵語 पूर्व (pūrva)

發音

[编辑]

名詞

[编辑]

पूर्व (pūrvm (烏爾都語寫法 پورو)

變格

[编辑]

同類詞彙

[编辑]
  • (羅經點)
पश्चिमोत्तर (paścimottar) उत्तर (uttar) पूर्वोत्तर (pūrvottar)
पश्चिम (paścim) पूर्व (pūrv)
दक्षिण-पश्चिम (dakṣiṇ-paścim) दक्षिण (dakṣiṇ) दक्षिण-पूर्व (dakṣiṇ-pūrv)


形容詞

[编辑]

पूर्व (pūrv) (無屈折)

  1. 之前

副詞

[编辑]

पूर्व (pūrv)

  1. 之前

派生詞彙

[编辑]

參考資料

[编辑]

馬拉地語

[编辑]
पूर्व दिशा

詞源

[编辑]

古典借詞,源自梵語 पूर्व (pūrva)

發音

[编辑]

形容詞

[编辑]

पूर्व (pūrva)

  1. 東方
    近義詞:पौर्वात्य (paurvātya)

名詞

[编辑]

पूर्व (pūrvaf

參見

[编辑]
वायव्य (vāyavya) उत्तर (uttar) ईशान्य (īśānya)
पश्चिम (paścim) पूर्व (pūrva)
नैऋत्य (naiŕtya) दक्षिण (dakṣiṇ) आग्नेय (āgney)

尼泊爾語

[编辑]

詞源

[编辑]

古典借詞,源自梵語 पूर्व (pūrva)

發音

[编辑]

名詞

[编辑]

पूर्व (pūrwa)

副詞

[编辑]

पूर्व (pūrwa)

  1. 之前

同類詞彙

[编辑]
पश्चिमोत्तर (paścimottara) उत्तर (uttara) उत्तर-पूर्व (uttara-pūrwa)
पश्चिम (paścima) पूर्व (pūrwa)
दक्षिण-पश्चिम (dakṣiṇa-paścima) दक्षिण (dakṣiṇa) दक्षिण-पूर्व (dakṣiṇa-pūrwa)

延伸閱讀

[编辑]

梵語

[编辑]

其他文字

[编辑]

詞源

[编辑]

繼承原始印度-雅利安語 *pr̥Hwás繼承原始印度-伊朗語 *pr̥Hwás繼承原始印歐語 *pr̥h₂-wó-s,源自 *preh₂- (在之前,在前面)

同源詞包括阿維斯陀語 𐬞𐬀𐬎𐬭𐬎𐬎𐬀 (pauruua)俄語 пе́рвый (pérvyj)英語 firstforemost

發音

[编辑]

介詞

[编辑]

पूर्व (pū́rva)

  1. 在……之前
  2. 在……的前面

形容詞

[编辑]

पूर्व (pū́rva)

  1. 古老
  2. 東方

變格

[编辑]
陽性 a-詞幹पूर्व 的變格
單數 雙數 複數
主格 पूर्वः (pū́rvaḥ) पूर्वौ (pū́rvau)
पूर्वा¹ (pū́rvā¹)
पूर्वाः (pū́rvāḥ)
पूर्वासः¹ (pū́rvāsaḥ¹)
呼格 पूर्व (pū́rva) पूर्वौ (pū́rvau)
पूर्वा¹ (pū́rvā¹)
पूर्वाः (pū́rvāḥ)
पूर्वासः¹ (pū́rvāsaḥ¹)
賓格 पूर्वम् (pū́rvam) पूर्वौ (pū́rvau)
पूर्वा¹ (pū́rvā¹)
पूर्वान् (pū́rvān)
工具格 पूर्वेण (pū́rveṇa) पूर्वाभ्याम् (pū́rvābhyām) पूर्वैः (pū́rvaiḥ)
पूर्वेभिः¹ (pū́rvebhiḥ¹)
與格 पूर्वाय (pū́rvāya) पूर्वाभ्याम् (pū́rvābhyām) पूर्वेभ्यः (pū́rvebhyaḥ)
奪格 पूर्वात् (pū́rvāt) पूर्वाभ्याम् (pū́rvābhyām) पूर्वेभ्यः (pū́rvebhyaḥ)
屬格 पूर्वस्य (pū́rvasya) पूर्वयोः (pū́rvayoḥ) पूर्वाणाम् (pū́rvāṇām)
方位格 पूर्वे (pū́rve) पूर्वयोः (pū́rvayoḥ) पूर्वेषु (pū́rveṣu)
  • ¹吠陀
陰性 ā-詞幹पूर्वा 的變格
單數 雙數 複數
主格 पूर्वा (pū́rvā) पूर्वे (pū́rve) पूर्वाः (pū́rvāḥ)
呼格 पूर्वे (pū́rve) पूर्वे (pū́rve) पूर्वाः (pū́rvāḥ)
賓格 पूर्वाम् (pū́rvām) पूर्वे (pū́rve) पूर्वाः (pū́rvāḥ)
工具格 पूर्वया (pū́rvayā)
पूर्वा¹ (pū́rvā¹)
पूर्वाभ्याम् (pū́rvābhyām) पूर्वाभिः (pū́rvābhiḥ)
與格 पूर्वायै (pū́rvāyai) पूर्वाभ्याम् (pū́rvābhyām) पूर्वाभ्यः (pū́rvābhyaḥ)
奪格 पूर्वायाः (pū́rvāyāḥ)
पूर्वायै² (pū́rvāyai²)
पूर्वाभ्याम् (pū́rvābhyām) पूर्वाभ्यः (pū́rvābhyaḥ)
屬格 पूर्वायाः (pū́rvāyāḥ)
पूर्वायै² (pū́rvāyai²)
पूर्वयोः (pū́rvayoḥ) पूर्वाणाम् (pū́rvāṇām)
方位格 पूर्वायाम् (pū́rvāyām) पूर्वयोः (pū́rvayoḥ) पूर्वासु (pū́rvāsu)
  • ¹吠陀
  • ²梵書
中性 a-詞幹पूर्व 的變格
單數 雙數 複數
主格 पूर्वम् (pū́rvam) पूर्वे (pū́rve) पूर्वाणि (pū́rvāṇi)
पूर्वा¹ (pū́rvā¹)
呼格 पूर्व (pū́rva) पूर्वे (pū́rve) पूर्वाणि (pū́rvāṇi)
पूर्वा¹ (pū́rvā¹)
賓格 पूर्वम् (pū́rvam) पूर्वे (pū́rve) पूर्वाणि (pū́rvāṇi)
पूर्वा¹ (pū́rvā¹)
工具格 पूर्वेण (pū́rveṇa) पूर्वाभ्याम् (pū́rvābhyām) पूर्वैः (pū́rvaiḥ)
पूर्वेभिः¹ (pū́rvebhiḥ¹)
與格 पूर्वाय (pū́rvāya) पूर्वाभ्याम् (pū́rvābhyām) पूर्वेभ्यः (pū́rvebhyaḥ)
奪格 पूर्वात् (pū́rvāt) पूर्वाभ्याम् (pū́rvābhyām) पूर्वेभ्यः (pū́rvebhyaḥ)
屬格 पूर्वस्य (pū́rvasya) पूर्वयोः (pū́rvayoḥ) पूर्वाणाम् (pū́rvāṇām)
方位格 पूर्वे (pū́rve) पूर्वयोः (pū́rvayoḥ) पूर्वेषु (pū́rveṣu)
  • ¹吠陀

同類詞彙

[编辑]
  • (方位詞)
पश्चिमोत्तर (paścimottara) उत्तर (uttara) पूर्वोत्तर (pūrvottara)
पश्चिम (paścima) पूर्व (pūrva)
दक्षिणपश्चिम (dakṣiṇapaścima) दक्षिण (dakṣiṇa) दक्षिणपूर्व (dakṣiṇapūrva)


借詞

[编辑]

派生語彙

[编辑]

參考資料

[编辑]
  • Monier Williams (1899),“पूर्व”,A Sanskrit–English Dictionary, [],new版,Oxford:At the Clarendon PressOCLC 458052227,第 643/1
  • Mayrhofer, Manfred (1996年) Etymologisches Wörterbuch des Altindoarischen [古印度-雅利安语言语源词典] (德语),第 2 卷,海德尔堡:Carl Winter Universitätsverlag,第 157 頁