शिक्षा

維基詞典,自由的多語言詞典
參見:shiksa

印地語[編輯]

印地語維基百科有一篇文章關於:
維基百科 hi

詞源[編輯]

借自梵語 शिक्षा (śikṣā),來自詞根動詞शिक्ष् (śikṣ, 學習)

發音[編輯]

名詞[編輯]

शिक्षा (śikṣāf (烏爾都語寫法 شکشا)

  1. 教育
  2. 教訓

梵語[編輯]

英語維基百科有一篇文章關於:
維基百科 en

替代寫法[編輯]

發音[編輯]

名詞[編輯]

शिक्षा (śikṣāf

  1. 教育

變格[編輯]

शिक्षा (śikṣā)的陰性ā-詞幹變格
單數 雙數 複數
主格 शिक्षा
śikṣā
शिक्षे
śikṣe
शिक्षाः
śikṣāḥ
呼格 शिक्षे
śikṣe
शिक्षे
śikṣe
शिक्षाः
śikṣāḥ
賓格 शिक्षाम्
śikṣām
शिक्षे
śikṣe
शिक्षाः
śikṣāḥ
工具格 शिक्षया / शिक्षा¹
śikṣayā / śikṣā¹
शिक्षाभ्याम्
śikṣābhyām
शिक्षाभिः
śikṣābhiḥ
與格 शिक्षायै
śikṣāyai
शिक्षाभ्याम्
śikṣābhyām
शिक्षाभ्यः
śikṣābhyaḥ
奪格 शिक्षायाः
śikṣāyāḥ
शिक्षाभ्याम्
śikṣābhyām
शिक्षाभ्यः
śikṣābhyaḥ
屬格 शिक्षायाः
śikṣāyāḥ
शिक्षयोः
śikṣayoḥ
शिक्षाणाम्
śikṣāṇām
方位格 शिक्षायाम्
śikṣāyām
शिक्षयोः
śikṣayoḥ
शिक्षासु
śikṣāsu
備注
  • ¹吠陀