跳转到内容

शिक्षा

維基詞典,自由的多語言詞典
參見:shiksa

印地語

[编辑]
印地語維基百科有一篇文章關於:
維基百科 hi

詞源

[编辑]

借自梵語 शिक्षा (śikṣā),來自詞根動詞शिक्ष् (śikṣ學習)

發音

[编辑]

名詞

[编辑]

शिक्षा (śikṣāf (烏爾都語寫法 شکشا)

  1. 教育
  2. 教訓

梵語

[编辑]
英語維基百科有一篇文章關於:
維基百科 en

替代寫法

[编辑]

發音

[编辑]

名詞

[编辑]

शिक्षा (śikṣā) 詞幹f

  1. 教育

變格

[编辑]
陰性 ā-詞幹शिक्षा 的變格
單數 雙數 複數
主格 शिक्षा (śikṣā) शिक्षे (śikṣe) शिक्षाः (śikṣāḥ)
呼格 शिक्षे (śikṣe) शिक्षे (śikṣe) शिक्षाः (śikṣāḥ)
賓格 शिक्षाम् (śikṣām) शिक्षे (śikṣe) शिक्षाः (śikṣāḥ)
工具格 शिक्षया (śikṣayā)
शिक्षा¹ (śikṣā¹)
शिक्षाभ्याम् (śikṣābhyām) शिक्षाभिः (śikṣābhiḥ)
與格 शिक्षायै (śikṣāyai) शिक्षाभ्याम् (śikṣābhyām) शिक्षाभ्यः (śikṣābhyaḥ)
奪格 शिक्षायाः (śikṣāyāḥ)
शिक्षायै² (śikṣāyai²)
शिक्षाभ्याम् (śikṣābhyām) शिक्षाभ्यः (śikṣābhyaḥ)
屬格 शिक्षायाः (śikṣāyāḥ)
शिक्षायै² (śikṣāyai²)
शिक्षयोः (śikṣayoḥ) शिक्षाणाम् (śikṣāṇām)
方位格 शिक्षायाम् (śikṣāyām) शिक्षयोः (śikṣayoḥ) शिक्षासु (śikṣāsu)
  • ¹吠陀
  • ²梵書