समुद्र

维基词典,自由的多语言词典

博杰普尔语[编辑]

名词[编辑]

समुद्र (samudram

  1. समुंद्र (samundra)的另一种写法

印地语[编辑]

词源[编辑]

借自梵语 समुद्र (samudra)

名词[编辑]

समुद्र (samudram (乌尔都语写法 سمدر)

近义词[编辑]

马拉地语[编辑]

名词[编辑]

समुद्र (samudra?

尼泊尔语[编辑]

名词[编辑]

समुद्र (samudra)

梵语[编辑]

其他字体[编辑]

词源[编辑]

源自सम्- (sam-, 一起) + उद्र (udra, )

发音[编辑]

名词[编辑]

समुद्र (samudrám n

    • c. 1700 BCE – 1200 BCE, Ṛgveda 6.72.03:
      इन्द्रासोमावहिमपः परिष्ठां हथो वृत्रमनु वां द्यौरमन्यत ।
      प्रार्णांस्यैरयतं नदीनामा समुद्राणि पप्रथुः पुरूणि ॥
      indrāsomāvahimapaḥ pariṣṭhāṃ hatho vṛtramanu vāṃ dyauramanyata .
      prārṇāṃsyairayataṃ nadīnāmā samudrāṇi paprathuḥ purūṇi .
      Ye slew the flood -obstructing serpent Vṛtra, Indra and Soma: Heaven approved your exploit.
      Ye urged to speed the currents of the rivers, and many seas have ye filled full with waters.
    सर्वा मत्स्याः समुद्रे वसन्ति
    na sarvā matsyāḥ samudre vasanti.
    不是所有的鱼都生活在里。
    近义词: सागर (sāgara)

变格[编辑]

समुद्र (samudrá)的阳性a-词干变格
单数 双数 复数
主格 समुद्रः
samudráḥ
समुद्रौ
samudraú
समुद्राः / समुद्रासः¹
samudrā́ḥ / samudrā́saḥ¹
呼格 समुद्र
sámudra
समुद्रौ
sámudrau
समुद्राः / समुद्रासः¹
sámudrāḥ / sámudrāsaḥ¹
宾格 समुद्रम्
samudrám
समुद्रौ
samudraú
समुद्रान्
samudrā́n
工具格 समुद्रेण
samudréṇa
समुद्राभ्याम्
samudrā́bhyām
समुद्रैः / समुद्रेभिः¹
samudraíḥ / samudrébhiḥ¹
与格 समुद्राय
samudrā́ya
समुद्राभ्याम्
samudrā́bhyām
समुद्रेभ्यः
samudrébhyaḥ
夺格 समुद्रात्
samudrā́t
समुद्राभ्याम्
samudrā́bhyām
समुद्रेभ्यः
samudrébhyaḥ
属格 समुद्रस्य
samudrásya
समुद्रयोः
samudráyoḥ
समुद्राणाम्
samudrā́ṇām
方位格 समुद्रे
samudré
समुद्रयोः
samudráyoḥ
समुद्रेषु
samudréṣu
备注
  • ¹吠陀
समुद्र (samudrá)的中性a-词干变格
单数 双数 复数
主格 समुद्रम्
samudrám
समुद्रे
samudré
समुद्राणि / समुद्रा¹
samudrā́ṇi / samudrā́¹
呼格 समुद्र
sámudra
समुद्रे
sámudre
समुद्राणि / समुद्रा¹
sámudrāṇi / sámudrā¹
宾格 समुद्रम्
samudrám
समुद्रे
samudré
समुद्राणि / समुद्रा¹
samudrā́ṇi / samudrā́¹
工具格 समुद्रेण
samudréṇa
समुद्राभ्याम्
samudrā́bhyām
समुद्रैः / समुद्रेभिः¹
samudraíḥ / samudrébhiḥ¹
与格 समुद्राय
samudrā́ya
समुद्राभ्याम्
samudrā́bhyām
समुद्रेभ्यः
samudrébhyaḥ
夺格 समुद्रात्
samudrā́t
समुद्राभ्याम्
samudrā́bhyām
समुद्रेभ्यः
samudrébhyaḥ
属格 समुद्रस्य
samudrásya
समुद्रयोः
samudráyoḥ
समुद्राणाम्
samudrā́ṇām
方位格 समुद्रे
samudré
समुद्रयोः
samudráyoḥ
समुद्रेषु
samudréṣu
备注
  • ¹吠陀

派生语汇[编辑]