跳转到内容

समुद्र

維基詞典,自由的多語言詞典

博傑普爾語

[编辑]

名詞

[编辑]

समुद्र (samudram

  1. समुंद्र (samundra)的另一種寫法

印地語

[编辑]

詞源

[编辑]

借自梵語 समुद्र (samudra)

名詞

[编辑]

समुद्र (samudram (烏爾都語寫法 سمدر)

近義詞

[编辑]

馬拉地語

[编辑]

名詞

[编辑]

समुद्र (samudra?

尼泊爾語

[编辑]

名詞

[编辑]

समुद्र (samudra)

梵語

[编辑]

其他字體

[编辑]

詞源

[编辑]

源自सम्- (sam-一起) + उद्र (udra)

發音

[编辑]

名詞

[编辑]

समुद्र (samudrám n

    • c. 1700 BCE – 1200 BCE, Ṛgveda 6.72.03:
      इन्द्रासोमावहिमपः परिष्ठां हथो वृत्रमनु वां द्यौरमन्यत ।
      प्रार्णांस्यैरयतं नदीनामा समुद्राणि पप्रथुः पुरूणि ॥
      indrāsomāvahimapaḥ pariṣṭhāṃ hatho vṛtramanu vāṃ dyauramanyata.
      prārṇāṃsyairayataṃ nadīnāmā samudrāṇi paprathuḥ purūṇi.
      Ye slew the flood -obstructing serpent Vṛtra, Indra and Soma: Heaven approved your exploit.
      Ye urged to speed the currents of the rivers, and many seas have ye filled full with waters.
    सर्वा मत्स्याः समुद्रे वसन्ति
    na sarvā matsyāḥ samudre vasanti.
    不是所有的魚都生活在裡。
    近義詞:सागर (sāgara)

變格

[编辑]
陽性 a-詞幹समुद्र 的變格
單數 雙數 複數
主格 समुद्रः (samudráḥ) समुद्रौ (samudraú)
समुद्रा¹ (samudrā́¹)
समुद्राः (samudrā́ḥ)
समुद्रासः¹ (samudrā́saḥ¹)
呼格 समुद्र (sámudra) समुद्रौ (sámudrau)
समुद्रा¹ (sámudrā¹)
समुद्राः (sámudrāḥ)
समुद्रासः¹ (sámudrāsaḥ¹)
賓格 समुद्रम् (samudrám) समुद्रौ (samudraú)
समुद्रा¹ (samudrā́¹)
समुद्रान् (samudrā́n)
工具格 समुद्रेण (samudréṇa) समुद्राभ्याम् (samudrā́bhyām) समुद्रैः (samudraíḥ)
समुद्रेभिः¹ (samudrébhiḥ¹)
與格 समुद्राय (samudrā́ya) समुद्राभ्याम् (samudrā́bhyām) समुद्रेभ्यः (samudrébhyaḥ)
奪格 समुद्रात् (samudrā́t) समुद्राभ्याम् (samudrā́bhyām) समुद्रेभ्यः (samudrébhyaḥ)
屬格 समुद्रस्य (samudrásya) समुद्रयोः (samudráyoḥ) समुद्राणाम् (samudrā́ṇām)
方位格 समुद्रे (samudré) समुद्रयोः (samudráyoḥ) समुद्रेषु (samudréṣu)
  • ¹吠陀
中性 a-詞幹समुद्र 的變格
單數 雙數 複數
主格 समुद्रम् (samudrám) समुद्रे (samudré) समुद्राणि (samudrā́ṇi)
समुद्रा¹ (samudrā́¹)
呼格 समुद्र (sámudra) समुद्रे (sámudre) समुद्राणि (sámudrāṇi)
समुद्रा¹ (sámudrā¹)
賓格 समुद्रम् (samudrám) समुद्रे (samudré) समुद्राणि (samudrā́ṇi)
समुद्रा¹ (samudrā́¹)
工具格 समुद्रेण (samudréṇa) समुद्राभ्याम् (samudrā́bhyām) समुद्रैः (samudraíḥ)
समुद्रेभिः¹ (samudrébhiḥ¹)
與格 समुद्राय (samudrā́ya) समुद्राभ्याम् (samudrā́bhyām) समुद्रेभ्यः (samudrébhyaḥ)
奪格 समुद्रात् (samudrā́t) समुद्राभ्याम् (samudrā́bhyām) समुद्रेभ्यः (samudrébhyaḥ)
屬格 समुद्रस्य (samudrásya) समुद्रयोः (samudráyoḥ) समुद्राणाम् (samudrā́ṇām)
方位格 समुद्रे (samudré) समुद्रयोः (samudráyoḥ) समुद्रेषु (samudréṣu)
  • ¹吠陀

派生語彙

[编辑]