सखी

维基词典,自由的多语言词典

印地语[编辑]

词源[编辑]

借自梵语 सखी (sakhī)

名词[编辑]

सखी (sakhīf

  1. 女性朋友
    近义词: सहेली (sahelī)अली (alī)
    上位词: मित्र (mitra)दोस्त (dost)

变格[编辑]

梵语[编辑]

其他书写系统[编辑]

词源[编辑]

सखि m (sakhi)的阴性形式。

发音[编辑]

名词[编辑]

सखी (sakhīf

  1. 女性朋友同伴

变格[编辑]

सखी (sakhī)的阴性ī-词干变格
单数 双数 复数
主格 सखी
sakhī
सख्यौ / सखी¹
sakhyau / sakhī¹
सख्यः / सखीः¹
sakhyaḥ / sakhīḥ¹
呼格 सखि
sakhi
सख्यौ / सखी¹
sakhyau / sakhī¹
सख्यः / सखीः¹
sakhyaḥ / sakhīḥ¹
宾格 सखीम्
sakhīm
सख्यौ / सखी¹
sakhyau / sakhī¹
सखीः
sakhīḥ
工具格 सख्या
sakhyā
सखीभ्याम्
sakhībhyām
सखीभिः
sakhībhiḥ
与格 सख्यै
sakhyai
सखीभ्याम्
sakhībhyām
सखीभ्यः
sakhībhyaḥ
夺格 सख्याः
sakhyāḥ
सखीभ्याम्
sakhībhyām
सखीभ्यः
sakhībhyaḥ
属格 सख्याः
sakhyāḥ
सख्योः
sakhyoḥ
सखीनाम्
sakhīnām
方位格 सख्याम्
sakhyām
सख्योः
sakhyoḥ
सखीषु
sakhīṣu
备注
  • ¹吠陀

派生语汇[编辑]

  • Tatsama:
    • 印地语: सखी (sakhī)
    • 泰米尔语: சகி (caki)